________________
पंचमोऽध्यायः
१६७
किमेतावानेव पुद्गलकृत उपकार आहोस्विदन्योऽप्यस्ती -
त्यत आह
॥ सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ॥ सदसद्वेद्येऽन्तरङ्गतौ सति बाह्यद्रव्यादिपरिपाकनिमित्तवशादुत्पद्यमानः प्रीतिपरितापरूपः परिणामः सुखदुःखमित्याख्यायते । भवधारणकारणायुराख्यकर्मोदयाद्भवस्थितिमादधानस्य जीवस्य पूर्वोक्तप्राणापान क्रियाविशेषान्युच्छेदो जीवितमित्युच्यते । तदुच्छेदो मरणम् । एतानि सुखादीनि जीवस्य पुद्गलकृत उपकारः ॥ कुतः ? मूर्तिमद्धेतुसन्निधाने सति तदुत्पत्तेः ॥ उपकाराधिकारादुपग्रहवचनमनर्थकम् । नानर्थकम् । स्वोपग्रह प्रदर्शनार्थमिदम् । पुनलानां पुद्गलकृत उपकार इति ॥ तद्यथा - कांस्यादीनां भस्मादिभिलादीनां कतकादिभिरयः प्रभृतीनामुदकोदिभिरुपकारः क्रियते ॥ चशब्दः किमर्थः । समुच्चयार्थः । अन्योऽपि पुद्गलकृत उपकारोऽस्तीति समुच्चीयते । यथा शरीराणि एवं चक्षुरादीनीन्द्रियायपीति ॥
D
एवमाद्यमजीवकृतमुपकारं प्रदर्श्य जीवकृतोपकारप्रदर्शनार्थमाह॥ परस्परोपग्रहो जीवानाम् ॥ २१ ॥
1
परस्परशब्दः कर्मव्यतिहारे वर्तते । कर्मव्यतिहारश्च क्रियाव्यतिहारः । परस्परस्योपग्रहः परस्परोपग्रहः । जीवानामुपकारः ॥
१ अन्वर्थकानि वचनानि किञ्चिदिष्टं ज्ञापयन्त्याचार्यस्येति न्यायोऽत्रावगन्तव्यः। अन्यत्रापि यथासम्भवमयं योजनीयः ॥ २ खड्गधारा श्रितं तोयं भिनत्ति गजमस्तकम् ॥ ३ यथा शरीराणि पुद्गलकृत उपकारस्तथेन्द्रियाण्यपि तत्कृतोऽन्य उपकार इत्यर्थः ॥