________________
चतुर्थोऽध्यायः
१५१ शर्कराप्रभायां जघन्या। शर्कराप्रभायामुत्कृष्टा स्थितिस्त्रीणि सागरोपमाणि । सा वालुकाप्रभायां जघन्येत्यादि ॥ एवं द्वितीयादिषु जघन्या स्थितिरुक्ता ॥
प्रथमायां का जघन्येति तत्प्रदर्शनार्थमाह॥दशवर्षसहस्राणि प्रथमायाम् ॥ ३६॥
अपरा स्थितिरित्यनुवर्तते । रत्नप्रभायां दशवर्षसहस्राणि अपरा स्थितिदितव्या ॥ अथ भवनवासिनां का जघन्या स्थितिरित्यत आह
॥ भवनेषु च ॥ ३७॥ चशब्दः किमर्थः ? प्रकृतसमुच्चयार्थः ॥ तेन भवनवासिनामपरा स्थितिर्दशवर्षसहस्राणीत्यभिसम्बध्यते ॥ व्यन्तराणां तर्हि का जघन्या स्थितिरित्यत आह
॥ व्यन्तराणां च ॥ ३८॥ चशब्दः प्रकृतसमुच्चयार्थः ॥ तेन व्यन्तराणामपरा स्थितिदशवर्षसहस्राणीत्यवगम्यते ॥
अथैषां परा स्थितिः का इत्यत्रोच्यते ॥
॥ परा पल्योपममधिकम् ॥ ३९ ॥ परा उत्कृष्टा स्थितिय॑न्तराणां पल्योपममधिकम् ॥ इदानीं ज्योतिप्काणां परा स्थितिर्वक्तव्येत्यत आह
॥ज्योतिष्काणां च ॥ ४०॥ चशब्दः प्रकृतसमुच्चयार्थः ॥ तेनैवमभिसम्बन्धः । ज्योति