________________
१२९
तृतीयोऽध्यायः दयो मीयन्ते इति ॥ तद्यथा- द्वाभ्यामिष्वाकारपर्वताभ्यां दक्षिणोत्तरायताभ्यां लवणोदकालोदवेदिकास्पृष्टकोटिभ्यां विभक्तो धातकीखण्डः पूर्वापर इति ॥ तत्र पूर्वस्य चापरस्य मध्ये द्वौ मन्दरौ। तयोरुभयतो भरतादीनि क्षेत्राणि हिमवदादयश्च वर्षधरपर्वताः। एवं द्वौ भरतौ द्वौ हिमवन्तौ इत्येवमादिसंख्यानं द्विगुणं वेदितव्यम् ॥ जम्बूद्वीपहिमवदादीनां वर्षधराणां यो विष्कम्भस्तद्विगुणो धातकीखण्डे हिमवदादीनां वर्षधराणाम् ॥ वर्षधराश्चक्रारवदवस्थिताः ॥ अरविवरसंस्थानानि क्षेत्राणि ।। जम्बूद्वीपे यत्र जम्बूवृक्षः स्थितः, तत्र धातकीखण्डे धातकीवृक्षः सपरिवारः। तद्योगाद्धातकीखण्ड इति द्वीपस्य नाम प्रतीतम् ॥ तत्परिक्षेपी कालोदः समुद्रः टङ्कछिन्नतीर्थः अष्टयोजनशतसहस्रवलयविष्कम्भः ॥ कालोदपरिक्षेपी पुष्करद्वीपः षोडशयोजनशतसहस्रवलयविष्कम्भः ॥ - तत्र द्वीपाम्भोनिधिविष्कम्भद्विगुणपरिक्लप्तिवद्धातकीखण्डवर्षादिद्विगुणवृद्धिप्रसङ्गे विशेषावधारणार्थमाह
॥ पुष्कराढ़े च ॥ ३४ ॥ (किं) द्विरित्यनुवर्तते ॥ किमपेक्षा द्विरावृत्तिः ? जम्बूद्वीप भरतहिमवदाद्यपेक्षयैव ॥ जम्बूद्वीपात्पुष्करार्धे द्वौ भरतौ द्वौ हिमवन्तौ इत्यादि । कुतः ? । व्याख्यानतः ॥ यथा धातकीखण्डे हिमवदादीनां विष्कम्भस्तथा पुष्करार्धे हिमवदादीनां विष्कम्भो द्विगुण इति व्याख्यायते ॥ नामानि तान्येव, इष्वाकारी मन्दरौ च पूर्ववत् । यत्र जम्बूद्वीपे जम्बूवृक्षस्तत्र पुष्करं सपरिवारम् । तत एव तस्य द्वीपस्यानुरूढं पुष्करद्वीप इति नाम ॥ अथ कथं पुष्करार्द्धसञ्ज्ञा ? मानुषोत्तरशैलेन विभक्तार्थत्वात्पुकरार्धसञ्ज्ञा ॥