________________
१२८
सर्वार्थसिद्धिः --- कालः सुषमैदुःषमान्तोपमः सदाऽवस्थितः । मनुष्याश्च पञ्चधनु:शतोत्सेधाः। नित्याहाराः । उत्कर्षेणैकपूर्वकोटीस्थितिकाः। जघन्येनान्तर्मुहूर्तायुषः ॥ तस्याश्च सम्बन्धे गाथां पठन्ति ॥ पुव्वैस्स दु परिमाणं सदरिं खळु कोडिसदसहस्साइम् । छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणम् ॥ १ ॥ ७०५६००००००००००
___ उक्तो भरतस्य विष्कम्भः । पुनः प्रकारान्तरेण तत्पतिपत्त्यर्थमाह
॥ भरतस्य विष्कम्भो जम्बूद्वीपस्य
नवतिशतभागः ॥ ३२ ॥ जम्बूद्वीपविष्कम्भस्य योजनशतसहस्रस्य नवतिशतभागीकृतस्यैको भागो भरतस्य विष्कम्भः स पूर्वोक्त एव ॥ उक्तं जम्बूद्वीपं परिवृत्य वेदिका स्थिता, ततः परो लवणोदः समुद्रो द्वियोजनशतसहस्रवलयविष्कम्भः । ततः परो धातकीखण्डो द्वीपश्चतुर्योजनशतसहस्रवलयविष्कम्भः ॥ तत्र वर्षादीनां संख्याविधिप्रतिपत्त्यर्थमाह--
॥ द्विर्धातकीखण्डे ॥ ३३ ॥ भरतादीनां द्रव्याणामिहाभ्यावृत्तिर्विवक्षिता। तत्र कथं सुच् । अध्याहियमाणक्रियाभ्यावृत्तिद्योतनार्थः सुच् ॥ यथा द्विस्तावानयं प्रासादो मीयत इति ॥ एवं द्विर्धातकीखण्डे भरता
१ सुषमदुःषमाकालान्तकालसदृश इत्यर्थः ॥ अत्र " दुःषमसुषमादिः" इति पाठभेदस्तालपत्रपुस्तके वर्तते ॥
२ पूर्वागं वर्षलक्षाण मशीतिश्चतुरुत्तरा । ८४.....॥ तर्गतं भवेत्पूर्व ७.५६.......... तत्कोटी पूर्वकोव्यसौ ॥ ७.५६............ ...... ॥ अस्यायमर्थ,- सप्ततिलक्षकोटिवर्षाणि षट्पश्चाशत्कोटिवर्षाण यदा भवन्ति तदैकं पूर्वमुच्यते ॥