________________
____ सर्वार्थसिद्धिः-- - वर्ण्यत इति वर्णः । शब्द्यत इति शब्दः ॥ पर्यायप्राधान्यविवक्षायां भावनिर्देशः । स्पर्शनं स्पर्शः। रसनं रसः। गन्धनं गन्धः । वर्णनं वर्णः । शब्दनं शब्दः ॥ एषां क्रम इन्द्रियक्रमेणैव व्याख्यातः ॥
अत्राह यत्तावन्मनोऽनवस्थानादिन्द्रियं न भवतीति प्रत्याख्यातं तत्किमुपयोगस्योपकारि उत नेति ? । तदप्युपकार्येव । तेन विनेन्द्रियाणां विषयेषु स्वप्रयोजनवृत्त्यभावात् । किमस्यैषां सहकारित्वमात्रमेवप्रयोजनमुतान्यदपीत्यत आह४ ॥ श्रुतमनिन्द्रियस्य ॥ २१ ॥
श्रुतज्ञानविषयोऽर्थः श्रुतम् । स विषयोऽनिन्द्रियस्य । परिप्राप्तश्रुतज्ञानावरणक्षयोपशमस्यात्मनः श्रुतस्यार्थेऽनिन्द्रियालम्बनज्ञानप्रवृत्तेः ॥ अथवा श्रुतज्ञानं श्रुतं तदनिन्द्रियस्यार्थः प्रयोजनमिति यावत् । स्वातन्त्र्यसाध्यमिदं प्रयोजनमनिन्द्रियस्य ॥
उक्तानामिन्द्रियाणां प्रतिनियतविषयाणां स्वामित्वनिर्देशे कर्तव्ये यत्प्रथमं गृहीतं स्पर्शनं तस्य तावत्स्वामित्वावधारणार्थमाह
॥ वनस्पत्सन्तानामेकम् ॥ २२ ॥ एकं प्रथममित्यर्थः । किं तत् । स्पर्शनम् । तत्केषाम् । पृथिव्यादीनां वनस्पत्यन्तानां वेदितव्यम् ॥ तस्योत्पत्तिकारणमु. च्यते ॥ वीर्यान्तरायस्पर्शनेन्द्रियावरणक्षयोपशमे सति शेषेन्द्रियसर्वघातिस्पर्धकोदये च शरीरनामलाभावष्टम्भे एकेन्द्रियजातिनामोदयवशवर्तितायां च सत्यां स्पर्शनमेकमिन्द्रियमाविर्भवति ॥
इतरेषामिन्द्रियाणां स्वामित्वप्रदर्शनार्थमाहकृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि २३
एकैकमिति वीप्सायां द्वित्वम् । एकैकेन वृद्धानि एकै