SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३२८ न्यायालोवेः तृतीय: प्रकाश: ** अतिरिक्तकालद्रव्ये बर्गसनसम्मतिः अन्ये तु द्रव्यपर्यायरूप एव कालः, तस्यैव वर्तनारूपत्वात् सर्वत्र सम्भवित्वाच्च । तथा च पारमर्षमपि 'किमियं भंते ! कालो त्ति पवुचइ ? गोयमा ! जीवा चेब अजीवा चैव त्ति' । भानुमती - -- वर्तनात्, वृतिवर्त (?) योर्विभागाभावात् मुख्यवर्तनानुपपतेः (स्या. रत्ना. १/८-पु. ८९७ ) इति वदन्ति । तत्वार्थ सूत्रे -> वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य' (१/२२ ) इत्युकम् । तत्वार्थभाष्ये च सर्वभावानां वर्तना कालाश्रया वृति: वर्तना उत्पतिः स्थितिरथ गतिः प्रथमसमयाश्रयेत्यर्थः <- इत्येतं वाचक शेखरोमा स्वातिपादैरुक्तम् । अत एव समयक्षेत्राद् बहिः साधानाया योषितो गमले तद्गर्भोऽत्यंन्तदुःखोऽप्युत्कर्षतो व्दादशवर्षाणि तिष्ठति तत्र न कदाचित्कथचिदपि जन्म प्राप्तुं शक्नोत्यसौ, न चापि मिलते न चापि व्दादशवर्षपरतः तिष्ठति (त. टि. पू. १८) इति शाश्वतिकव्यवस्था तत्त्वार्थटिप्पनकादौ उक्तेति सम्भाव्यते । 'कालश्वेत्येके' (त.स. ५/३८) इति तत्त्वार्थसूत्रं अनपेक्षितद्रव्यार्थिकायेनैव, स्थूललोकव्यवहारसिद्धं कालद्रव्यमपेक्षारहितं ज्ञातव्यं <- (द्र.प. रा. ढाल - २०. १५३) इति प्रकृतप्रकरणकार एव द्रव्यगुणपर्यायरासे प्रोक्तवान् । बर्गसनप्रभृतिभिरपि कालद्रव्यमतिरितमभ्युपगम्यते (Dynamic Reality) । तदुकं व्याख्याप्रज्ञप्तौ कइ गं भंते दन्ता पणता ? गोयना । छदन्ता पाता धम्मत्थेिकाए जात :अदासमति ॥ ( ) - अन्ये तु द्रव्यपर्यायरूपः = जीवाऽजीवद्रव्याणां पर्यागात्मक एव कालः, तस्यैव = जीवाऽजीवद्रव्याविष्तम्भूतपर्यायस्यैत वर्तनारूपत्वात्, सर्वत्र द्रव्य-क्षेत्रादौ सम्भवित्वाच्च । प्रकृते जीवाजीवाभिगमादिवचनमावेदयति तथा च पारमर्षमपि किमियं भंते ! कालो ति पवुच्चइ ? गोयमा ! जीवा चेव अजीवा चेव ति - इति । मध्यमस्यादवादरहस्ये ऽपि कालश्च जीवाऽजीवयोः वर्तनापर्याय एवेति न तस्याप्याधिक्यमभिमतम् - (का. १५) इत्युकं ग्रन्थकृता । युकचैतत् - तर्जनीनिष्ठस्य हस्वत्वस्याऽनामिकापेक्षत्ववत् घटादिनिष्ठस्य वर्तनापर्यायस्य साम्प्रतिकसूर्यक्रियासापेक्षत्वात् । तत एव 'इदानीं घट' इति धीव्यवहारोपपते: । न तु स्वसंयुकत संयुक्त समतायलक्षणपरम्परासम्बन्धघटकविधयाऽतिरिक्तकालव्यसिद्धिरभिमता । समयक्षेत्रस्थ सूर्यक्रियापेक्षयैव तद्बहिः परत्तादिव्यवहारस्य तत्र तत्र प्रसिद्धेः । भासर्वज्ञप्रभृतीनां जर्मनजनपदीय - कान्ट - प्रमुखानामपि दिक्कालयोरतिरितद्रव्यत्वमनभिमतमित्यभ्यधीष्महि जयलतायाम् (म.स्या. रह. तृतीयखण्ड. पु) । यो हि दीधितिकारः तार्किकमुर्धाभिषितंमन्यः क्लृप्तपदार्थातिरिक्तं क्षणं कल्पयति तेनातिरिकेष्वनन्तक्षणेषु क्षणत्वमवश्यं कल्पनीयम् तत्वरं 'धर्मिकल्पनातो धर्मकल्पना लघीयसी'ति न्यायात् क्लृप्तेष्वेव पदार्थेषु तत्वमभ्युपगम्यताम् । एवं जगत: क्षणिकत्वमपि स्यादवादेऽप्रतिषिद्धं सिद्धम् । विरोधस्य पर्यायत्त - द्रव्यत्वाभ्यां तत्पर्यायत्त-तद्व्यत्वाभ्यां वा परिहारादिति (पु.६२९) व्यक्तं न्यायखण्डखाद्ये । मीमांसकमतेऽपि कालाख्यं द्रव्यं नास्ति । नन्वेवं सति द्रव्यविभागताक्ये कालस्य पृथगुपन्यासो विरुध्येतेति चेत् ? अत्र तत्त्वार्थटिप्पणकृत: जीताऽजीवानामेव स्वतः परिणतिभाजां पर्यायकदम्बकं समयः कथञ्चित्पृथगुपन्यस्त: । अतो हि षद्रव्याणीति विचारणं स्यात् इति प्राहुः । धर्मसङ्ग्रहण्यां श्रीहरिभद्रसूरयोऽपि जं वतणादिरूपो कालो दन्तस्स चेत जाओ ॥३॥ <- इति व्याचकुः । एतेन लोकस्याऽपि व्यतिरितत्वं <- प्रत्याख्यातम्, तदुकं અપેક્ષાકારણ છે, કેમ કે વસ્તુગત નવા અને જૂના પરિણામ ૪૫ લાખ યોજનવર્તી કાલવ્યના સદ્ભાવથી જ થાય છે. દ્વીપની બહાર જૂના, નવા પરિણ,મ કાલ દ્રવ્યની અપેક્ષાએ ઉત્પન્ન થતા નથી. માટે અઢીઢીપગત વસ્તુના વર્તના પરિણામની અન્યથા અનુપપત્તિ દ્વારા અતિરિક્ત કાલ દ્રવ્યની સિદ્ધિ થાય છે. * पर्यायस्व३पडाजनुं निउपा अन्ये । अन्य जैनाथायनुं स्थन से छे से अब स्वतंत्र द्रव्य नथी, परंतु द्रव्यनो परिग़ाम छे. प्रेम के द्रव्यनो पर्याय વર્તના છે, જેને કાલિંગ તરીકે શાસ્ત્રકાર ફરમાવે છે. વળી, વર્તનાપર્યાયસ્વરૂપ કાલ દ્રવ્ય સર્વત્ર સંભવી શકે છે. તેથી અઢી દ્વીપની બહાર भाग 'इदानीं घट:' त्याहि बुद्धिनी असंगतिने अवकाश रखेतो नथी. स्वतंत्र अब द्रव्यनुं अस्तित्व तो शाखारने पाग संभन नथी. માટે જ ‘હે ભગવંત ! કાલપદાર્થ કોને કહેવાય ?' - આવા શ્રીગૌતમ સ્વામીએ કરેલ પ્રશ્નના પ્રત્યુત્તરમાં પરમેશ્વર વર્ધમાનસ્વામીજીએ - ‘હે ગૌતમ ! જીવ જ કાલ કહેવાય છે અને અજીવ જ કાલ કહેવાય છે.' આવું ફરમાવેલ છે. આવો ઉલ્લેખ થ્રીજીવાભિગમ સૂત્રમાં આવે છે. આનાથી સિદ્ધ થાય છે જીવ દ્રવ્યથી અભિન્ન પર્યાય અને અજીવ દ્રવ્યથી અભિન્ન પર્યાય કરતાં અતિરિક્ત કાલ દ્રવ્યનું અસ્તિત્વ નથી. આ રીતે કાલ દ્રવ્ય વિશે શ્વેતાંબર સમ્પ્રદાયના આચાર્યોના અભિપ્રાયોને બતાવીને હવે શ્રીમદ્જી દિગંબર આમ્નાયાનુસાર કાલ પદાર્થનું પ્રરૂપણ કરે છે.
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy