SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ * काट-हेगलमतापाकरणम् * वर्तनालक्षणः कालः । वर्तना च नवपुराणादिपरिणामः । तत्र चार्धतृतीयद्वीपसमुद्रान्तर्वर्ति कालद्रव्यमेव हेतुः, तस्य तद्भावभावित्वात् । ---------भानमती---------------- 'इत इदमिति व्यवहारोपपते: <- (त.रा.ता.५/3/8) इत्युक्तवान् । तत्त्वार्थश्लोकवार्तिकेऽपि काशप्रदेशश्रेणि: दिक न पुनव्यान्तरम् ।। (त.नो.19/२७) इत्येवं विद्यानन्दस्वामिना प्रोकम् । अथ धर्मिगाहकमानेन स्वभावतस्तवदिशि ततत्पदार्थानामेत सम्बन्ध इति नातिप्रसङ्ग इति चेत् ? तर्हि आकाशस्गत प्रतिनियतसम्बन्धघटकत्वं कुतो न कल्प्यते ? 'र्मिकल्पनातो धर्मकल्पना लघीगसी'ति व्यायेन । अतिरिक्तदिन्द्रव्यमभ्युपगम्य ता दिकत्वं विभुत्तं वलभद्रव्यादिभेद इत्यादिकल्पनापेक्षया क्लो गगन एव दिकत्वकल्पनमुचितं, लाघवात् । एतेन -> घटादिना सममुदयाचलादेः दैशिकसम्बन्ध एवैक: कल्प्यते समवायवत् न तु दिन्द्रव्यं एकाकारपतीतौ तदधदितानेकपरम्परासम्बन्धावगाहित्वानौचित्यादिति <-नव्यमतमप्यपास्तम्, एवं सति मूर्तमागस्यैत दिवत्वेन 'पस्यां दिशि घट: तस्यामेव पट' इतिप्रयोगानापतिः । तस्मात् प्राच्यादिविभागेन कसिविभिना प्राच्य-प्रतीच्योभयाभारतेन कचिदेका चाकाशात्मिकैव दिगिति व्यतं स्यादवादरहस्ये । अधिकं बुभुत्सुभि: मक़तजयलताऽभ्यसनीया (म.स्या.रह.का.99- तु.खं.ज.ल.प.)। यत्तु -> गुरुत्वशून्यत्वेनाकाशस्य निराधारत्वेऽपि पतनानापोः न क्षतिरिति <- तन्न, एवं सति अनलानिलादेपि निराधारत्वापतेः । न चामुर्तत्वादाकाशस्थानाश्रयत्वमिति वक्तव्यम, नित्यत्वादमूर्तत्वाद विभुत्वाद वा गगास्य 'निराधारत्वमित्यगाऽविनिगमानुकयुक्त्या व्याहोरबाधात् देश-प्रदेशादिभेदेन तत्र स्वस्यैव स्वाधारत्वकल्पनाया न्यारपत्तात् । इत्थमेत 'इह विहग' इत्यादिप्रतीतो गगनस्य सम्बन्धपटकत्वोपपत्तिः । 'ततदेशोतभागावच्छिन्नमूर्वाभावादिना तवदयवहारोपपति:' 'इति वर्धमानोपाध्यायोक्तं नानवधम् तस्याभावादिनिष्ठत्वेनानुभूयमानद्रव्याधारांशापलापप्रसङ्गात् तावदप्रतिसन्धानेऽपि लोकव्यवहारेणाऽऽकाशदेशं प्रतिसन्धायोक्त गवहाराच्च । कथमन्यथा आकाशे तारकाणि साम्प्रतमुदितानी'त्यादिव्यवहारोपपतिः । यत्तु कान्ट-हेगल-प्रभतिमिरातराणाभावस्गव गगनत्तमतं तत्तु रसेल-जेकोबि-बुलरादिभिरेव सर्वाधारताजपपत्या सातगं गगनद्रव्य स्थापतिः निराकृतमिति नो न तशिरासे सत्तः। अवसरणावं चतुर्थद्रय निरूपति -> वर्तनालक्षण: काल: । वर्तना च नव-पुराणादिपरिणामः । तत्र कातपुराणादिपरिणामलक्षणायां वर्तनायां चार्धतृतीयन्दीपसमुद्रान्तर्वर्ति कालद्रव्यमेव हेतुः = अपेक्षाकारणं तस्य = नव - पुराणादिपरिणामस्य तद्भावभावित्वात् = कालद्रव्यसद्भावापेक्षणात् । सम्भवतां स्वयमेवार्थानां अस्मिन् काले भवितव्य नान्यदा' इत्यपेक्षाकारणं स्तभावेन कालः, धर्मद्रव्यमित गतौ । न तु निर्वर्तककारा परिणामिकारण ता। न ह्यसावधिलाय स्वातग्येण कुलालवत्करोति न वा मृतिकादिवत्परिणामिकारणम् । पश्चचत्वारिंशद्योजनलक्षपमिते चार्धततीलदीपसमुद्रव्दगावातोगेऽपि भोगभूमिषु नास्तेि किचित्काललिई व्यवस्थितपरीणामत्वात् । न चैतमसम्भवल्लिङ्गोऽपि भोगभूमिषु यथाऽस्ति काल: तथाऽर्धततोपन्दीपोगादबहिरपि तिमिति नभ्युपगम्यत इति शानीयम्, सत्यामपि भावानां ता ततो अतिशेषेण तस्याः कालनिइत्वाभावः । न हि सर्वा तति: कालापेक्षा । या तु कालस्तगासौ वर्तनाद्याकारेण परिणमत इति नियम इत्यधिकं तत्वार्थसिन्दसेनीयवृत्तो (ल.सि.व. १/३८) बोध्यम् । स्यादवादरत्नाकरे श्रीवादिदेवसूरयस्तु-> करक-मुकुटादिवस्तूनां वर्तना बहिरङ्गकारणापेक्षा कार्यत्वात्, तन्दुलपाकतत् । यतदबहिरखं कारणं स कालः । का पुनरियं वर्तना नाम ? प्रतिद्रव्यपर्यायमन्त्ततिकसमया स्वसतानुभूतिर्वर्तना, अन्ततिकसमयः, स्तसतानुभवोऽभिधा । य: प्रतिद्रव्यपर्यायं वर्तना सेह कीर्त्यते ॥ इति वचनात् । ननु कालवर्तनाया व्याभिचार:, स्वयं वर्तमाने कालस्यैतसमये ततभावात् । न हि कालसाय:स्वसतानुभूती प्रयोजकमपरमपेक्षते, स्वयं सर्तप्रयोजकस्वभावत्वात्, स्व(स्वा)प्रयोजकत्वे सर्वप्रयोजकस्वभावत्वविरोधात्, सर्वज्ञविज्ञानस्य स्वरूपपरिछेदतत्तामाते सर्वपरित्दस्तभावत्वतिरोधवत् । तदसत, काले वर्तनाया अनुपचरितरूपेगाऽसत्तावात् । गरूप हि सताऽन्येन वळते तरूप मुख्या वर्तनाऽा विवक्षिता, कर्मसाधनत्वातस्त: । कालरूप तु नायेन सता वह्मते, स्वयं सतावविहेतुत्वात् अयथाऽन्नवस्थाऽनुषात् । तत: कालस्य स्वतो तेरेव, उपचारतो * BICद्रव्य नि३५ * वर्तना.। बद्रयन पक्ष के पना. नानो मताछ परतुना ना, ना मेरे परिणाम. अम वस्तुमा नवीन પરિણામ હોય છે. અમુક વસ્તુમાં જૂના પરિણામ હોય છે.તેના પ્રત્યે બે સમુદ્ર અને અઢી દ્વીપમાં રહેનાર કાલ દ્રવ્ય જ હેતુ =
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy