SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २८५ * चिन्तामणिकारमतप्रकाशनम् * अत एव घटाभाव-पटाभावबुद्धीनामभावांशेऽनुगतप्रकारत्वं, तस्यैव पूर्वमुपस्थितस्यानुपस्थितस्य वा स्वरूपतः प्रकारत्वात् । ------------------भानमती ------------------ अत एव = अभावत्वस्य समवाय-स्वाश्रयसमवायान्यतरसम्बन्धावच्छिन्नप्रतियोगितालालगतैकसत्तात्यन्ताभावस्वरूपत्वादेव, 'घटाभावोऽभाव:, पटाभावोऽभावः' इत्यादिरूपाणां घटाभाव-पटाभावबुब्दीनां अभावांशेऽनुगतप्रकारत्वं सङ्गच्छते, तस्यैव = निरुक्कसत्तात्यन्ताभावस्यैव घटाभाव-पटाभावादिबुन्दयुदयात् पूर्व = अव्यवहितपाक्क्षणावच्छेदेन उपस्थितस्य = ज्ञातस्य अनुपस्थितस्य = अज्ञातस्य वा स्वरूपतः प्रकारत्वात् । एतेन -> विशिष्टवैशिष्ट्यबुन्दौ विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वात्प्राक् सत्तात्याताभावत्वस्योपनीतभानाभावे प्रतियोगितासम्बन्धेन घटादिविशिष्ट्राभावबुन्देरजापत्तिरिति <-प्रत्युक्तम्, सत्तात्यन्ताभावत्वेन रूपेण सतात्यन्ताभावस्य घनाभावादिविशेषणविधया भानानभ्युपगमात् । न च जात्यरखण्डोपाध्यतेरितस्य किश्चिदधर्मप्रकारेणैव भाननियमान सखण्डोपाधिरूपस्य सत्तात्यन्ताभावस्य स्वरूपतो भानसम्भव इति शहनीयम्, तद्व्यते: स्वरूपतोऽपि भानमित्यभ्युपगमादिति दिक । अजुगताभावधीनिर्वाहाय प्रकते तत्त्वचिन्तामणिकारस्तु -> अजुगताभावत्वं विनाऽपि घटादिर्न पटः' इति समानाधिकरणनिषेधात् अजुगतव्यवहार: पटान्योन्याभावेनैकेन । एवं 'घटादौ न गोत्वमित्यनुगतव्यवहार: एकेनात्यन्ताभावेन । 'कपालेषु भूतलेषु इदानीं घटो विनष्ट' इत्यानुगतव्यवहारो ध्वंसेनैकेन । घटानुत्पाददशायां 'एतेषु घटो नास्ती'त्यजुगतव्यवहार एकेन प्रागभावेन । एवं चत्वारोऽनुगतनिषेधव्यवहाराश्चतसभिरेव व्यक्तिभिः क्रियते <- (त.चिं.प्र.खं.प. 1998) इत्याह । आलोकक०मतमपाकर्तमपन्गस्थति -> यतु सपतियोगिकत्वमेवाभावत्वम् । न च समवाय-संयोगयोरपि रूप-घटादिप्रतियोगिकत्वेन तपातिव्याधिरिति शनीयम्, सपतियोगिकत्वपदेन स्वांशे प्रतियोग्यविशेषणप्रतीत्यविषयत्वस्योतत्वात् । समवायसंयोगयोस्तु स्वांशे प्रतियोग्यविशेषणकप्रतीतिविषयत्वात्, 'नीलो घट' इति प्रत्ययात्, संयोगे निर्विकल्पकसम्भवाच्च । न हि 'नीलो घट' इत्या नीलस्य समवायांशे विशेषणता किन्तु घटांशे एव । नाऽपि संयोगगोचरनिर्विकल्पप्रत्यक्षे प्रतियोगिनो घढादेः संयोगविशेषणविधया भानं भवति किन्तु स्वात येणैव । न चाभावे निर्विकल्पकं सम्भवति; तबुन्दो प्रतियोग्यधिकरणज्ञानयोः कारणत्वेन तदुभयविशिष्टज्ञानसामग्रीनियमात्, निर्विकल्पकतु तव भवेद्या विशिष्टज्ञानसामग्री नास्ति । न चाभावे निर्विकल्पकाऽसम्भवे 'घटाभाववद्धतलमि'ति ज्ञानं न स्यात्, विशेषणज्ञानं विना तदभावात्, भावे वा न निर्विकल्पकसिब्दिः, विशिष्टज्ञानत्वस्य तव व्यभिचारादिति वक्तव्यम्, यतः प्रथमं भूतले घटो नास्तीति बुदिर्जायते ता भूतलं विशेषणं अभावश्च विशेष्यः, विशेष्यज्ञान न विशिष्टबुन्दौ कारणम् । पश्चात् भूतलविशेष्यकं 'घटाभाववदिति ज्ञानमिति (त.चिं.प्र.ख.प.८२२) व्यकं तत्त्वचिन्तामणौ । न च तथापि ज्ञानेच्छादावतिप्रसङ्गस्तदवस्थ एव, तस्य विषयितासम्बन्धेन स्वांशे घटादिविशेषणकप्रतीतेरेव विषयत्वात्, 'घटमहआनामी'त्यादौ ज्ञानविशेषणीभूतस्य घटादेरभावपतियोगित्वेन प्रतियोग्यविशेषणकप्रतीत्यविषयत्वस्य ज्ञानादावनपलपनीयत्वादिति शनीयम्, विषयातिरिक्तप्रतियोगिज्ञानजन्यज्ञानविषयत्वस्याऽपि विशेषणत्वात् । यदवाऽस्तु અભાવત્વ અને ઉપરોક્ત સત્તાઅત્યન્તાભાવ સમનિયત હોવાથી અભાવત્વને ઉક્ત સત્તાઅત્યન્તાભાવસ્વરૂપ માનવું યોગ્ય જ છે. આમ અતિરિક્ત અભાવનો સ્વીકાર કરવામાં આવે તો જ ઉપરોક્ત અભાવોમાં અનુગત વ્યવહાર થઈ શકે છે. अत एव.। अमात्य हर्थित सत्तामत्यन्तामा१५१३५ डीवाना बीय 'घटाभावः अभावः, पटाभावः अभावः' भावी અભાવાંશમાં અનુગત બુદ્ધિ થઈ શકે છે, કારણ કે સમવાય - સ્વાશ્રયસમવાયાન્યતરસંબંધાવચ્છિન્નપ્રતિયોગિતાક સત્તાત્યન્તાભાવ અભાવમાં અનુગત એક જ છે. તાદશ સત્તાન્તાભાવ જ અભાવાંશમાં પ્રકારરૂપે ભાસે છે. જો કે સત્તાત્યન્તાભાવત્વરૂપે સત્તાઅત્યન્તાભાવનું ઘટાભાવ, પટાભાવ વગેરેમાં ભાન કરવું હોય તો અભાવબુદ્ધિ પૂર્વે તેનું ભાન જોઈએ, કારણ કે વિશિષ્ટવૈશિ બુદ્ધિ પ્રત્યે વિશેષાણતાવચ્છેદકપ્રકારક જ્ઞાન કારણ હોય છે. આ સર્વમાન્ય નિયમ છે. પરંતુ અમે તૈયાયિક તેનું સત્તાન્તાભાવસ્વરૂપે भान नथी मानता. परंतु १३५त: मान मानीसे छीओ. नेम 'घटोऽयं माहानमा जतिर्नु १३५त: मान थाय छ, नही। ઘટત્વત્વરૂપે તેમ પ્રસ્તુતમાં ઘટાભાવ, પટાભાવ વગેરેમાં ઉપરોકત સત્તાઅત્યન્તાભાવસ્વરૂપ અભાવત્વનું સ્વરૂપત: વિશેષણવિધયા ભાન માનવાથી ઘટાભાવાદિબુદ્ધિ પૂર્વે તેની ઉપસ્થિતિ આવશ્યક નથી. ઉપસ્થિત કે અનુપસ્થિત એવો સત્તાન્તાભાવ સ્વરૂપત: ઘટાભાવાદિના વિશેષણરૂપે ભાસે છે, જ્ઞાત થાય છે. प्रतीतिघटितमलावत्वनिउपाश मसंगत - 1 ચાલુ છે
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy