SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 99६ व्यायालोके प्रथमः प्रकाश: * 'ममाऽयमात्मा' इति प्रयोगस्य साहच्छिकता * तादृशवाक्ये त्वहमिति पदस्य मद्पकारित्वमर्थः यथा स्वकार्यकारिणि 'योऽयं सोऽहमि'ति । 'ममायमात्मे'ति तु न प्रत्ययः, केवलं यादृच्छिकशब्दमात्रमेव । “शरीरेऽपि ममेदमि'ति शब्दमात्रमेवेति" चेत् ? न 'इदमि'त्याकारकविषयतायाश्चक्षुरादिव्यापारनियम्यायाः शरीरचाक्षुपादावबाधात् । -----------------भानुमती------------------ ननु तर्हि 'अहं कृशः' इत्यादिप्रयोगः कथं लब्धप्रसर: ? कश्च तस्य विषय: ? उत्त्यते, देहात्मतत्वतिवेतं विषां पर्षदि न जातुचित् अहं कशः' इत्यादिवाक्यप्रयोगः । शरीरात्मभेदानभिज्ञानां वन्दे जायमाने तादृशवाक्ये = 'अहं कश:, अहं स्थूल:, :अहं गौर:, :अहं श्यामः' इत्यादिवावगप्रयोगे तु 'अहमि'तिपदस्य मदुपकारित्वमर्थः : स्तोपकारिणि लक्षणा लगते । शरीररुप स्वोपकारितादेत 'शरीरमा स्खलु धार्मसाशामिति | महर्षिभिपि गीयते । ततश्च अहं कशः' इत्यादिपतीतीनां 'ममोपकारी देहोऽगं कश: स्थूल: गौर: श्याम:' इत्यार्थी लभ्यते । एताहशलक्षणाचा: समर्थनाचाह -> यथेति । स्पष्टार्थम् ।। किस, गुर्ती मे तनुः' इत्यादी भेदपत्लालदर्शनात् 'अहं गुरुः' इत्यात भारततता युवता । हापि षष्ठला: सम्बन्धमा गमर्थः तथापि तस्या भेदनियतत्वेन शरीरेऽहत्ववदा शाल्दबोधोतरमाक्षेपलगत्वेन मन्दिाततित्वेनोक्तप्रत्ययेऽहत्तव्यधिकरणप्रकारवलक्षणभमत्तगह इति वदति । 'भेदतिशिष्टः सम्बा एत षष्ठसर्थः, 'राहो: शिर' इत्यादौ तु बाधादेवांशस्त्यज्यते इत्यन्ये । अहं सुखी'त्यादिप्रत्यलारूप तु गौतमपामालम, बाधकानततारादिति। तदुक्तं शास्त्रवार्तासमुच्चये - गुर्वी मे तनुरित्यादौ भेदपत्यगदर्शनात् । भारतताऽमिमतौवारुण युवता तरस्य तु ॥ (१-८३) इति । नानु गु- मे तनुः' इत्यादिवत् 'ममागमात्मा' इत्यादिपत्लयरूगापि दर्शनात् आत्मत्तस्पाप्राहातवैगशिकायमापोतेत्रोकं सीव्यतोऽपरपत्त्युतिरिति चार्वाकाशहालां प्रकरणकत्ताह --> 'ममायमात्मा' इति तु न प्रत्यय: प्रेक्षावता सआयते । किं तर्हि तत् ? उत्त्यते, केवलं यादृच्छिकशब्दमात्रमेव = :आहार्गपदपयोगमागमेत। न चाहार्यप्रयोगात्काचित् वस्तुसिब्दिः सम्भवति । तदक्तं सम्मतिटीकायां -> नु 'ममायमात्मा' इति तिं न | भवति प्रत्यय: ? न भवतीति ब्रूमः । कथं तर्खेतमुच्यते ? तेतलं शब्द उच्चार्यते, न तु प्रत्ययस्य सम्भव: <- (सं. त. कां.-७ प. ३२०)। तदकं न्यायभूषणेऽपि -> न हि 'ममाऽसमात्मा' इति शरीरेतादिवत् प्रत्यक्षतः प्रतिभाति, नापीन्द्रियवदनुमान मत्प्रत्ययतिषगादा आत्मा प्रतिभाति, कितअहमित्यात्मानं प्रत्यक्षतः प्रतिपाशात्मा०तरावच्छेदेन परपतीलार्थमात्मेति निर्दिशति - 'ममात्मा' अहमेवेत्यर्थः (प.8९७) । नातेवमेत शरीरेऽपि 'ममेदं कशं शरीरं' इति न प्रत्यग: तितु शब्दमात्रमेवेति = इत्ताजन्यशन्दपयोग एत केवल इति वदतो मुखं केला पिहितं स्यात् ? इति चेत् ? न, 'इदमि'त्याकारकविषयतायाः = 'इदं शरीरमिति प्रतीत्या सिदानाः पुरोवर्तित्वलक्षणेदत्तप्रकारतलौतिकविषयतानिरपितविषषितागाः चक्षुरादिव्यापारनियम्याया: = चक्षुरादिपत्यासतिजपाला: शरीरचाक्षुषादौ = 'ममे शरीरमित्यादिचाक्षुषादी अबाधात् न पहा शरीरभित्रमात्मा हो। 'अहं कृशः' भयो वामप्रयोग याय.तेमा मनोमर्थ भारी 34800 मेयो कानो. माहे 'अहं कृशः' अवा पायप्रयोगनोमर्थ भयो । 'मदपकारी देहः कृशः' अर्थात् भारी 341रीश छ. हे सामानो उपरीछ - मेतो सर्वसनविहित छ. माहे तो 'शरीरमाद्यं खलु धर्मसाधनं' मेवाच्यो रागीमो माग અવસરે બોલે છે. જેમ પોતાનું કાર્ય કરનાર વિશ્વાસુ માણસનો ઉદેશીને “જે આ છે તે હું જ છું,’ ‘આ આવ્યો એટલે હું આવી ગયો - એમ સમજી લેવાનું વગેરે વાક્યો બોલાય છે. તેમ સ્વોપકારી શરીરને ઉદ્દેશીને ‘હું કુશ છું' ઇત્યાદિ પ્રયોગ થઇ શકે છે. જેનો અર્થ मेयो यथे - 'माई 34:10 शरीर ३ , गो , trj छ...' वगेरे.. * 'भाएं शरीर' वाध्यथी शरीर सने आत्भाभां लेटनी सिद्धि* स्वादही:- ममा.। १ril, श्री यात छ । 'माई शरीर' भावी प्रतीति ने पायप्रयोग याय ७.५४ी विमतिको બે પદો વચ્ચે રહેલી હોય તે પદોના અર્થોમાં ભેદ હોય છે, જેમ કે “મારું ઘર' આવી પ્રતીતિથી હું અને ઘર બન્ને ભિન્ન વસ્તુ છે - એમ સિદ્ધ થાય છે. આથી “મારું શરીર' આવી પ્રતીતિથી હું = આત્મા અને શરીર વચ્ચે ભેદ સિદ્ધ થશે. ‘મારો આ આત્મા' એવી કોઇને પ્રતીતિ થતી નથી. તે તો ફકત ઇચ્છાજન્ય નવા પ્રકારનો શબ્દપ્રયોગ જ છે. જયારે --> ‘મારું શરીર’ આ તેવી પ્રતીતિ થતી नथी, परंतन प्रयोग याय ७. <--मेमड़ी नेम नथी, जरा 'इदं शरीरं गुरु' की प्रतीनिधी शरीरमा यस વગેરે ઇન્દ્રિયના વ્યાપારથી નિયમ ‘' ઇત્યાકારક વિષયતા અબાધિત છે અને તેવી વિષયતાથી નિરૂપિત વિયિતા શરીરાદિવિષયક ચાક્ષમાં પ્રત્યક્ષ વગેરેમાં અબાધિત છે.માટે તેવી પ્રતીતિનો સ્વીકાર કરવો જ રહ્યો. તેનો અપલાપ અનુચિત છે.ઇદન્ત એ બાહ્ય ધર્મ હોવાથી અને ઇન્દ્રિયવ્યાપારજન્ય હોવાથી આત્મભિન્ન શરીરમાં તેને વાસ્તવિક ધર્મ માનવો પડશે. માટે મારું શરીર' એવી પ્રતીતિનો अपवा५ परीने १५ मादा तयारि प्रयोग मानी नाय. 'ममायमात्मा' को भोर तो मानी शहाय नेम नथी, राग
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy