SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अहन्त्वस्य सुखादिसामानाधिकरण्यम् षयत्वं युक्तमिति चेत् ? न, 'सुख्यहं दु:ख्यहमि' त्यादिप्रतीतेरहन्त्वस्य सुखादिसामानाधिकरण्यावसायात् । न चा भ्रमत्वं, बाधकाभावात् । शरीरे त्विदन्त्वप्रतीतेर्बाधिकायाः सत्त्वादहमिति प्रतीतेः भ्रमत्वम् । -- भानुमती. 999 दिमते सम्भवति, तन्मतानुसारेण शरीरधर्मत्वेन कुशतागौरतादीनामात्मधर्मत्वविरहात् शरीरधर्मत्वात् । निरुक्तप्रत्ययेषु कुशता - गौरत्वादिभिः देहधर्मैः सह अहङ्कारस्य = अहन्त्वस्य सामानाधिकरण्यग्रहात् 'अहं जाने' इत्यादार्तापि देहस्यैवाहंप्रत्ययविषयत्वं :अन्यत्रावश्यक्लृप्तत्वात् युक्तमिति न शरीरातिरिक्तात्मसिद्धिरिति चेत् ? स्यादवादी तद‌पाकरोति नेति । 'सुख्यहं, दुःख्यहमि' त्यादिप्रतीते: सर्वानुभवसिद्धायाः अहन्त्वस्य = अहङ्कारस्य सुखादिसामानाधिकरण्यावसायात् = सुखादिभिरात्मधमैः सहैकाधिकरण्यस्य निश्चयात् । न हि सुखादीनां देहधर्मत्वं सम्भवति । समरादावस्त्र शस्त्रादिभिर्भादेहस्यापि लब्धजयपताकरूण महासात्विकस्य सुखसंवेदनात्, अतिमसुणतूलिका - ताम्बूल-मालतीमांसलामोद-मनोहरललनालावण्य-सुन्दरमेयशब्द दिषु निमकास्यापि राज्ञा व्यापादयितुमादिष्टस्य दुःखानुभवाच्च । न च तथाप्यात्मत्वसामानाधिकरण्योपगमे अस्या: = सुखादिप्रतीते: 'इदं रजतमितिप्रतीतेरिव भ्रमत्वमिति वाच्यम्, तदभाववति तद्ावगाहनेन बाधकाभावात् = 'नेदं रजतमितिवत् 'नाहं सुख्यासमि'ति बाधकस्याभावात् हि कुतश्चित् प्रमाणात् बाधवानवतारे सार्वलौकिकस्वारसिकानुभवप्रामाण्यमपहोतुमर्हति अतिप्रसङ्गात् । ननु 'अहं सुखी'त्यादिप्रतीतेर्न भ्रमत्वं, 'अहं कुश:' इत्यादिप्रत्ययानां च भान्तत्वमित्या किं विनिगमकमित्याशङ्कायामाह शरीरे तु इदन्त्वप्रतीतेः = 'तपस्विनो ममेदं शरीरं कुशं न त्वहं कुश:, ' 'मेडरां देहः कष्टशतनिमग्लो न त्वहं' इत्यादिप्रतीते: शरीरत्तसामानाधिकरण्येनाहन्त्वावगाहने बाधिकायाः सत्त्वात् 'अहमि'ति प्रतीतेः = अहंप्रत्ययस्य देहगोचरत्वे भ्रमत्वम् । अहंप्रत्ययमुद्दिश्व सम्मतितर्कटीकायामुक्तं -> सुखादिप्रत्ययैरंप्यहङ्कारस्य समानाधिकरणता 'सुख्यहं दुःख्यहमिति वा । अतो न देहविषयता । यच्चोच्यते 'गौरोहम' त्यादिसामानाधिकरण्यदर्शनाच्छरीरालम्बनत्वम्' इति तत्राप्येतदविचार्यम् गौरादीनां शरीरादिव्यतिरिक्तानामाहङ्कारास्पदत्वं दृष्टं तद्वच्छरीरादिगतानामपि युक्तं व्यवस्थापयितुम् । तथा च वार्तिककृतोक्तम् - -> न ह्यस्य द्रटुर्यदेतत् मम गौरं रूपं 'सोऽहम्' इति भवति प्रत्यय:, केवलं मतुब्लोपं कृत्वैवं निर्दिशति (ल्या.वा.पृ.३४२) इति (सं.त.पु.३२५) इति । अनेन : आत्मविषयकत्वे 'अहं गुरुः' इत्यस्यापि प्रामाण्यमपहस्तितम्, गुरुत्वानाश्रयेऽहन्त्ववत्यात्मनि गुरुत्वावगाहनात् । 'अहं जाने, अहं सुखी' इत्यादिरूपोऽहंप्रत्ययः प्रमारूपंः, :अदुष्टकारणजन्यत्वात् । तदुक्तं शास्त्रवार्तासमुच्चयेऽपि भान्तोऽहं गुरुरित्येष सत्यम् न्यस्त्वसौ मतः । व्यभिचारित्वतो नास्य गमकत्वमथोच्यते । प्रत्यक्षस्यापि तत्याज्यं तत्सद्भावाऽविशेषतः । प्रत्यक्षाऽऽभासमयचेत् ? व्यभिचारि न साधु तत् ॥ अहंप्रत्ययपक्षेऽपि ननु सर्वमिदं समम् । अतस्तद्वदरौं मुख्यं सम्यक् प्रत्यक्षमिष्यताम् ॥ ( १/८०-८१-८२ ) इति ॥ કૃશતા, ગૌરતા વગેરે સાથે સામાનાધિકરણ્ય = એકઅધિકરણવૃત્તિત્વ ભાસે છે. કૃશતા, ગૌરતા વગેરે ધર્મો આત્માના તો નથી જ. આમ અહંત્વનું દેહધર્મની સાથે સામાનાધિકરણ્ય ભાસે છે. એનો અર્થ એવો ફલિત થાય છે કે અહંત્વનો આશ્રય દેહ જ છે. આથી ‘દં जानामि' वगेरे प्रत्ययना विषयश्ये हेलने मानवो युक्त छे, अराग हे आत्याश्रयइये से अवश्य मनो अन्यत्र અહંત્વાશ્રયરૂપે સ્વીકાર કરવામાં લાઘવ છે. માટે દેહાતિરિક્ત આત્માની સિદ્ધિ અપ્રામાણિક છે. ← તો તે અનુચિત હોવાનું કારણ એ છે કે - ‘હું સુખી, હું દુ:ખી' - વગેરે પ્રતીતિથી અહંત્વમાં સુખાદિનું સામાનાધિકરણ્ય નિશ્ચિત છે. સુખ વગેરે દેહધર્મ તો સંભવી શકતા નથી, કારણ કે શરીરમાં અનેક ઘા પડ્યા હોવા છતાં યુદ્ધમાં વિજય મેળવનારને સુખનો અનુભવ થાય છે. શરીર દુ:ખસાધનસમૂહથી ગ્રસ્ત હોવા છતાં સુખની ઉત્પત્તિ જયાં થાય છે તે આત્મા છે - એમ માનવું જ પડશે. ગુલાબજાંબુ ખાતા ખાતા પોતાની પત્નીના કે પુત્રના મોતના સમાચાર મળતાં દુ:ખનો અનુભવ થાય છે. અનુકૂળ વિષયો સાથે ઇન્દ્રિયનો સંબંધ હોવા છતાં ત્યારે हुः थाय छेते आत्मा छे. आधी आत्यनो आश्रय हेलमिन्न आत्माने मानवो पडशे. 'अहं सुखी' भावी प्रतीतिने समस्य तो ईडी ना शाय, अराग के ते प्रतीति उत्पन्न याय पछी अर्ध अर्थ ज्ञान पाछायी उत्पन्न यतुं नथी. 'नेदं रजतं' आया आध ज्ञानना अणथी शुक्तिमा उत्पन्न थयेल पूर्वझलीन 'इदं रजतं' मेवा ज्ञानने अप्रभाग उडी शाय छे. पाग अर्ती भेवो कोई आधा ओध उत्पन्न थतो नथी. जान ज्ञानना विश्वमां पूर्वोत्पन्न 'अहं सुखी' सेवी प्रतीतिने अमरीते मंडी शाय ? यारे 'अहं कृशः प्रतीतिने तो अमस्व३५ मानी शाय, अशुभ ते व्यक्तिने 'ममेदं शरीरं कृशं नाहं कृशः' जेवी प्रतीति उत्पन्न થાય છે. જેમાં રત્ત્વ સ્વરૂપે જેનો ઉલ્લેખ થયો છે તે શરીરમાં જ કૃશતાનું ભાન થાય છે. તે પ્રતીતિ અહંપદાર્થ આત્મામાં તો તેવી ईशानो निषेध करे छे. अपहार्थ अने शरीर भन्ने अलग अलग वस्तु छे प्रेम उपरोक्त प्रतीति द्वारा सिद्ध पवार्थी 'अहं सुखी' વગેરે બુદ્ધિમાં અહંત્વરૂપે શરીરનો ઉલ્લેખ માનવામાં આવે તો તે પ્રતીતિ ભ્રમસ્વરૂપ જ કહેવાય. તે પ્રતીતિમાં અહંપદાર્થસ્વરૂપે આત્માનો ઉલ્લેખ માનવામાં આવે તો જ તે પ્રતીતિ પ્રમાત્મક બની શકશે.
SR No.022498
Book TitleNyayalok
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages366
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy