SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ललितत्रिस्तरा-सटीका (७) 'रोमांचांचितवपुः'-परमभक्तिजन्यं सर्वांगीणं हर्षप्रकर्षप्रवेशप्रेरितं सार्वत्रिकोटिप्रमाणानां रोम्णामुच्चैरुत्थानरूपं रोमांचं वपुषि धारयन् सन्, (८) मिथ्यात्वरूपजलनिलये-जलाश्रये तथा अनेककदाग्रहिरूपनक्र चक्रेणाकुले संसारसागरे, आयुषोऽनित्यत्वाच्चात्यंतदुर्लभमिदं सकलकल्याणानामेकं असाधारणं कारणं, अधःकृता-तिरस्कृता चिन्तामणेः कल्पद्रुमस्य चोपमा येन तत्; भगवतां पादयोर्वन्दनं कथंचित्-महता कष्टेन पुण्योदयेनावाप्तं-प्राप्तं, न चातः भगवत्पादवन्दनतः, परं-उत्कृष्ट कृत्यं-कर्त्तव्यमस्तीति, अनेन-भगवत्पादवन्दनेनात्मानं-स्वं कृतार्थ-कृतकृत्यमभितो मन्यमानो भुवनगुरौ (जिनेन्द्रे जिनसदृशजिनप्रतिमायां -स्थापनानिक्षेपरूपे भुवनगुरो, भावनिक्षेपरूपे साक्षात्तीर्थकरे भुवनगुरो वा) विशेषेण निवेशिते नयनमानसे येन स विनिवेशितनयनमानसः सन् (दिक्त्रयनिरीक्षण-निवृत्तिरूपषष्ठत्रिकं सूचितं) 'अतिचाराणां-दोषाणां . भीरुतया-भयेन सम्यगिति = वर्णालम्बनरूपालम्बनपूर्वकं (प्रभोःपार्वे चैत्यवंदनादिकरण-समये यद्यत्सूत्रोच्चारणे ह्रस्वदीर्घादिरूपाण्यक्षराणि भवेयुस्तानि तथैवान्यूनाधिकत्वेन पदसम्पदादिकं लक्षीकृत्योच्चारणपूर्वकं) 'अस्खलितादिगुणसम्पदुपेतं' सम्यग्रीत्या, अस्खलितं-स्खलनारहितं आदिना (अमीलितं-विरामा. दिसंयुक्तं, अव्यत्यानेडितं-पुनरुक्त्यादिदोषरहितं, कण्ठोष्ठ-विप्रमुक्तं बालादिवदस्पष्टतारहितं, गुरुवाचनोपगतमित्यादिगुणा ज्ञेयाः) अर्थादस्खलितादिगुणोपेतं, महापदरूपयतिविशेषरूपसम्पदुपेतं, 'तदनुस्मरणगर्भमेव' 'अर्थाऽऽलम्बनपूर्वक' मिति शक्रस्तवविषयकार्थानुस्मरणगर्भ-गर्भितरूपेण शक्रस्तबीयार्थानां मनः करणकानुस्मरणपूर्वकमेव प्रणिपातदण्डकसूत्रं = नमोत्थुणं सूत्रं-क्रिस्तवाख्यं स्तोत्ररूपं सूत्रं पठति-भणतीति यावत्, तच्चेदम् नमोऽत्थुणं अरहंताणं १, भगवंताणं २, आइगराणं ३, तित्थयराणं ४, सयंसंबुद्धाणं.५, पुरिसुत्तमाणं ६, पुरिससीहाणं ७, पुरिसवरपुंडरीयाणं ८, पुरिसवरगंधहत्थीणं E, लोगुत्तमाणं १०, लोगनाहाणं ११, लोगहियाणं १२, लोगपईवाणं १३, लोगपज्जोअगराणं १४, अभयदयाणं १५, चक्खुदयाणं १६, मग्गदयाणं १७, सरणदयाणं १८, बोहिदयाणं १६, धम्मदयाणं २०, धम्मदेसयाणं २१, धम्मनायगाणं २२, धम्मसारहीणं २३, धम्मवरचाउरंतचक्कवट्टीणं २४, अप्पडिहयवरनाणसणधराणं २५, विअट्टछउमाणं २६, जिणाणं जावयाणं २७, तिण्णाणं तारयाणं २८, बुद्धाणं बोहयाणं २६, मुत्ताणं मोयगाणं ३०, सव्वष्णूणं सव्वदरिसीणं ३१, सिवमयलमरुअमणंतमक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं ३२, णमो जिणाणं जिअभयाणं ३३॥ इह द्वात्रिदालापकाः, त्रयस्त्रिशदित्यन्ये 'वियट्टच्छउमाणमित्यनेन सह । टी०...'इह' अन्न शक्रस्तवे द्वात्रिंशदालापका:-पदानि (पदं तु विवक्षिताभिधेय-युक्तं न पुनः सुप्तिङन्तयुक्तम्) अन्ये-केचित् 'वियट्टछउमाणमिति पदेन सह त्रयस्त्रिशदालापका इति मन्यन्ते ॥ 26...
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy