SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ याशिवाय सटीका टी....पुरि शयनात् अरोरात्रविणः शरीरमावच्छेदकावच्छिमा) पुल्याः (पुर अग्रगमने, कुषन्, पुरि देहे शेते, शी.ड. पृषो. पुरुषः) सल्वा (प्राणिनी पीचर:) सेवा मध्ये उत्तमाः (चटबीजे यथा बटोमोक्रियते सया) सहजतमामव्यत्कादियाक्तः (मनाक्तिवामव्यत्वादेः सत्त्वा) प्रधानाः, अर्थात् संसारिणी मध्ये सर्वत्र सहजतवानबत्यादिमा प्रतीत्व सदापरोसकारादिगुणग्रामसम्बन्धवन्तः प्रधानाः, अनादिकालतः परमेश्वरात्मनानुलमतांदकावना विदर्शनम् (स्क्स्प लेग्यतारूपेणापि फलोपधायकरूपेण नहि स्वस्नयोग्यता नाम कारपस्ता फलीपरावणता नाम कार्यसता, कारणरूपेणास्तित्वमनादिकाललो वियते एव, किस्मयच्छनाकेनासत्वेष, परतुवादुर्शनरूपेण-कार्यरूपेणास्तित्वं यदा सहकारि-सामग्री-मिलने सत्येक विपते, स्वस्मयोगमतात्वंसदवच्छेदक धर्मवत्त्वं जनकत्वादिकम् यथाऽरन्यस्वस्याऽपि दण्डव कटं प्रति जनकत्वं, स्वल्लयोग्यत्वं, कमीतघायकत्वं कलनिष्पादकत्वं) तथाहि-आकालमेते परार्थव्यसनिन उपसज्जनौकृतस्वा; उचितक्रियावन्तः अबोलमाचा, सफलारम्भिणः अदृढानुशयाः कृतज्ञतापतयः अनुपहतचित्ता देवनुरुबहुमानिनस्तमा गम्मीराशया इति, न सर्व एव एवंविधाः, खुडाना व्यत्ययोपलब्धः, मन्यवा भाव इति। पं०... पुरुषोतमेभ्य इति' 'बढानुण्या इति' अदृढः-अनिविरोऽपकारिणेऽप्यनुशयः- अपकारबुद्धिमेषां ते तया, 'न सर्वेत्यादि' 'न' नैव 'सर्व एव' सत्त्वा 'एविधा' भाविभगवद्भावस्वसमा., कुत इत्याह'खालानां सम्यकशिवाजणिभ्यत्ययोपलग्छः प्रकृतविपरीतगणदर्शनाद, व्यतिरकमाह-मन्यया प्रकृतनणर्वपरीत्याभावे, खुडकाभावः-बहानायुक्तक्षणाचामनाव:-स्वलक्षणस्वाभावान्, नच न सांगते, समावि मानात् । बस्तु तौर्यकरत्वहेतोबॉषिमाणे लवतमामानामावता, इससस्वा तु कामित्वम्मान प्रतिवस्तूपमया साबविमाह टी०...तथाहि आकास-नादितः (भाकालकषि, याचदपि कायस्ताबदित्यर्थः,बनेकान्तजयपताकायां विवरणे आकालमिति-बाशाक्यौ' (सि. २११/७०) अति ममममी, बाकाबाद, बन्नः 'पर्यपाबहिरच्पञ्चम्यो' (सि. ३/१/३२) भवेन समासः (मीभावः) मानवापिति कावयभिव्याप मर्यादीत्य वा एतेहंन्तो भगवन्तः परार्थव्यसचिन इत्यादि बोध्यम्.) (१) परार्थव्यसनिनः = पणे वा परेषां बोऽस्तस्य मानिनः-नित्यकर्तबावया सहा पूर्वरमवन्त:पराथं विना कदाचिदपि न तिमन्ति, परोपकार एवं स्वाणा इति मन्यमानाः, विश्वहितकरणपरायणाः ('सन्तः स्वयं परहिते लिहिताऽभियोगाः' 'एते सत्पुरुषाः पयर्थघटका: स्वार्थान् परित्यज्य में' इत्यादि भर्तृहरिवारसममि स्मरणीयम्.) (२) उपसज्जनीकृतस्वार्थाः-उपसर्जनीकृत: नौणीकृतः स्वार्थ:-स्वप्रयोजन-स्वकार्य पेस्ते = उपसज्जनीकृतस्वाः , स्वस्य प्रयोजनमप्रधानं मत्वा, स्वार्थ महत्त्वभून्यं कृत्वा बीचन्तोर्हन्तः सन्ति, 83
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy