SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अमितविस्तारा-पटीका बर्हो भगवन्तो भवन्ति, अत एम बाइगरावं तित्यारासंबुझाएम परसववती द्वितीया सम्पत्, स्तोतव्यसम्पब- प्रथमा बाबारावारणमनुस्मद् यि कादसोतव्यस्माईलो अमवतः स्तुते हेमोगारिकत्वं (जीवावृतियाविशयकलस्म) प्रधानः साधामधर्मविशिष्ने हेतुः, (नाबारणों हिनंदितस्कृतिले गति तितो पस्न्तु तम्यंकरत्वसकालानन्यतिलस्वयंसम्बोधकार्यमसित, सीकल्वकारणवन्वानवृतिस्वयंसम्बोध स्म प्रचानोऽसाभारविनियोतुरस्ति, क्यवा पक्क् पृषग्रपेन सर्यकरत्वं तीर्थकस्वामिन्यस्वरोधिः, एसी शो हेतू स्वस्तलयेण प्रधानाक्साधारणी हेतू स्त:, 'मार्दिकरः' इति पदं प्रधानसाधारणहतुप्रतिपादक व साकरस्वावंसम्बुद्धी इति पदद्वयं प्रधानासाधारणहेतुप्रतिपादकं वर्तते ॥ अथ द्वितीयायाः सम्पदो निपुणनिरूपणानन्तरं केचिद् बुद्धमतानुयायिनः सर्वे जीवा एकसमानयोग्यतावन्तः सन्ति, न कोऽपि जीवः कस्मादपि जीवाद् विशिष्टयोग्यतां धारयतीति प्रतिपादयन्ति, तस्य मतस्य तृतीयायाः सम्पदः 'पुरुषोत्तमेभ्यः' इति प्रथमपदेन निराकरणम्एसेसरवानिमितानिने सामान्यामवेद न प्रधानतयाङ्गीक्रियन्ते, भास्तीह करियरमा सारवः' इतिवचनाल, तवेतनामिविया पं०... सर्वसत्त्वेत्यादि' सर्वसत्त्वानां-निविलजीनामावभाव-विवक्षितकप्रकास्त्वं बदन्तीत्येवंशमा. स्तै बौद्ध-विशेषः-सौगतभेदवैभाषिकैरिति सम्भाव्यते, तेषामेव निरुपचरितसर्वास्तित्वाभ्युपगमात्, सामान्या:साधारणा गुणा:-परोपकरणादयो येषां ते तपा तद्भावस्तत्वं तन, 'न' नैव प्रधानतया' पतिशाक्तिया थीकियन्ते' इष्यन्ते, 'कृत इत्याह-नास्ति' नल्यते "इह को पश्चिन् भरलाराविः 'वमानमरे (मा)' गामगोम इत्यर्थः, सत्ता-पानी तियाना' एल्लातोपदेवाद। टी०...एते-पूर्वोक्तविशेषणविशिष्टा गहन्तो भगवन्तः, सर्वसत्व-सर्पजीवनिव्वं भावरूपैकत्रकारवरूपसमाजस्तित्ववादिभिः, बोडक्किा -बोगकोदरजाति, भामिविचेत् उच्यते तेषां-वैभाषिकाणामेवाविशिष्टत्वेन सर्वेषां सत्त्वानामस्तित्वायुपासा, सामान्यकत्वेन-साधारणरूपेण परोपकरणादिरूपगुणाः सर्वेषु जीवेषु विद्यन्तेऽतः साकारणाशिवेन, प्रधाक्तया-अतिसाक्खिया-विशिष्ठमा काजगी किस्ते, मतः 'नास्तीह कश्चिदशाजवं सत्त्वः' इति वचनात् तेषां वैभाषिकाणां वचनं विद्यते हि, इह-लोके कश्चित्-नरनारकादि: प्राणी, अभाजनं अपात्रमयोग्यो नास्त्येवार्थाद्, लोकवर्ती सर्वजीव योग्यतावानस्ति-सर्वः समानोऽस्तीति. तदेतद्बौद्धमतनिराकरणेच्छयाऽऽह'पुरमोत्तमेम्यः' इति, पुरि भयनात् पुरुषा:-सरका एव, बेषां उत्तमाः-सहजतथाधव्यस्वादिमावतः प्रधावा: पुरुषोत्तमा, 82
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy