SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ६४५ द्वितीयो भाग / सूत्र - ३१, द्वितीयः किरणे ૦ વળી વિદેહ ચાર પ્રકારનો છે. (૧) પૂર્વવિદેહ, કે જે મેથી પૂર્વમાં જંબુદ્વીપમાં રહેલો “પૂર્વવિદેહ કહેવાય છે. એ પ્રમાણે મેથી પશ્ચિમમાં રહેલા “અપરવિદેહ' કહેવાય છે. (૨) મેથી દક્ષિણમાં 'देवदुरुनाम विहे' उपाय छ. (3) भेरुथा उत्तरमा उत्त२९रु नाम विहे' उपाय छे. (४). શંકા - પૂર્વ અને અપરવિદેહમાં કર્મ ક્ષેત્રનું અનુભાવકપણું હોઈ મહાવિદેહનો વ્યવહાર ભલે હો ! પરંતુ દેવકુરુ-ઉત્તરકુરુમાં તો અકર્મભૂમિપણું હોઈ મહાવિદેહ તરીકેનો વ્યવહાર કેવી રીતે? સમાધાન – પ્રસ્તુત ક્ષેત્રરૂપ દેવકુરુ-ઉત્તરકુરુમાં ભરત આદિની અપેક્ષાએ મહાભોગ હોઈ મહાકાયવાળા મનુષ્યનો યોગ હોવાથી, મહાવિદેહનામક દેવનું અધિષ્ઠિતપણું હોવાથી, વિદેહક્ષેત્રમાં અંતઃપાત-સમાવેશ હોવાથી અને અકર્મભૂમિ હોવા છતાં મહાવિદેહ શબ્દથી વાચ્યતાની ઉપપત્તિ છે. _ ननु जम्बूद्वीपादिस्वयम्भूरमणसमुद्रान्ता इति पूर्वमुक्तं तत्र के जम्बूद्वीपादय: के च समुद्रा इत्यत्राह - एवं लवणोदकालोदपुष्करोदवरुणोदक्षीरोदघृतोदेक्षुवरोदनन्दीश्वरोदारुणवरोदादिभिः समुद्रैः क्रमेणान्तरिता जम्बूधातकीखण्डपुष्करवरवरुणवरक्षीरवरधृतवरेक्षुवरनन्दीश्वरारुणवरादयोऽसंख्यातास्स्वयम्भूरमणपर्यन्ता द्वीपसमुद्राः परित एकरज्जुविष्कम्भे वर्तन्ते ॥३१॥ __एवमिति । समस्तद्वीपसमुद्राभ्यन्तर्भूतत्वेनादौ जम्बूवृक्षेणोपलक्षितो जम्बूद्वीपस्तं परिवृत्य लवणरसास्वादनीपूर्णो लवणसमुद्रस्तं परिक्षिप्य धातकीवृक्षखण्डोपलक्षितो धातकीखण्डस्तमावृत्य विशुद्धोदकरसास्वादः कालोदस्तं परिक्षिप्य पद्मवरैरुपलक्षितः पुष्करवरस्तस्य परितश्शुद्धजलरसास्वादः पुष्करोदस्तमभितो वरुणवरद्वीपः ततो वारुणीरसास्वादो वरुणोदस्ततः क्षीरवरो द्वीपस्ततः क्षीररसास्वाद क्षीरोदस्ततो घृतवरस्तमभिव्याप्य घृतरसास्वादो घृतोदस्तत इक्षुवरस्तं परिवृत्येक्षुरसास्वाद इक्षुरसः ततो नन्दीश्वरस्ततो इक्षुरसास्वाद एव नन्दीश्वरोदस्ततोऽरुणवरस्ततश्चक्षुरसास्वाद एवारुणवरोद इत्येवमादयोऽसंख्याता द्वीपसमुद्रास्स्वयंभूरमणसमुद्रपर्यन्ताः परितो वलयाकारेणैकरज्जुविस्तृते रत्नप्रभापीठे वर्तन्ते नान्यत्रेति भावः । स्वयम्भूरमणसमुद्रस्तु शुद्धोदकरसः, आदिनाऽरुणावासकुण्डलवरशंखवररुचक वरादीनां द्वीपानां ग्रहणं समुद्राणां नामान्यपि द्वीपनामतुल्यान्येव । एते सर्वेऽपि जम्बूद्वीपादारभ्य नैरन्तर्येण व्यवस्थिताः, ततो रुचकवरादसंख्येयान् द्वीपसमुद्रान् गत्वा भुजगवरो नाम द्वीपः, ततोऽप्यसंख्येयान् तानुल्लंघ्य कुशवरो द्वीपस्ततोऽपि तथैवोल्लंघ्य क्रौंचवरस्ततोऽपि तथैवोल्लंघ्याभरणादयो द्वीपा भाव्यास्समुद्रा अपि तादृशनामान एव, मध्यगानां द्वीपानां नामानि लोके यावन्ति शुभनामानि शंखध्वजकलशश्रीवत्सादिरूपाणि तावन्त्येवेति ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy