SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ५१८ तत्त्वन्यायविभाकरे હોઈ, એક બાજુ કિનારો અને બીજી બાજુ વાઘ-એવા ન્યાયથી અપૂર્વ કષ્ટરૂપ દશામાં સભ્યો પ્રવેશ કરે છે, પરંતુ પરમાર્થને જાહેર કરવા સમર્થ થઈ શકતા નથી. તેથી સભાપતિ મધ્યસ્થ-સમતાલંકૃત-નિષ્પક્ષ હોવો જોઈએ. (૪) ઉત્પન્ન, ક્રોધવાળા રાજાઓ જો તે વાદના ફળને ન દર્શાવી શકે, તો અકિંચિત્કરોનો દાખલો બેસે, માટે તેઓનો કોપ સફળ થયે છતે વાદનો નિકાલ થઈ જાય ! માટે સભાપતિ સમાથી અલંકૃત હોવો मे. - अस्य कर्त्तव्यमाह - अनेन च वादिप्रतिवादिभ्यां सभ्यैश्च प्रतिपादितस्यार्थस्यावधारणं तयोः कलह निराकरणं तयोश्शपथानुगुणं पराजितस्य शिष्यत्वादिनियमनं पारितोषिकादिवितरणञ्च कर्त्तव्यम् ॥१७॥ __ अनेन चेति, सभापतिना चेत्यर्थः । तयोरिति, वादिप्रतिवादिनोरित्यर्थः, सर्वमन्यत्प्रकाशम् । तथा च वादस्य क्वचिज्जिगीषुविषयत्वेन चतुरङ्गत्वं, नतु वादत्वात्, स्वाभिप्रेतार्थव्यवस्थापनफलत्वाद्वा व्यङ्गत्र्यङ्गवादानामपि तथात्वापत्तेः, अपि तु विजिगीषुवाद एव तथा, तत्रैकस्याङ्गस्यापि वैकल्पे प्रस्तुतार्थापरिसमाप्तेः । मर्यादोल्लंघनेन हि प्रवर्त्तमानानामहङ्कारग्रहग्रस्तानां वादिप्रतिवादिनां प्रभुत्वादिशक्तित्रयसम्पन्नमाध्यस्थ्यादिगुणोपेतसभापतिमन्तरेण लक्षितलक्षणालङ्कतसभास्तरांश्च विना को नाम नियामकः स्यात् । प्रमाणतदाभासपरिज्ञानसामोपेतवादिप्रतिवादिभ्याञ्च विना कथं वादः प्रवर्तेत । न चेदृशस्य वादस्य चतुरङ्गत्वेऽपि वचनविकल्पोपपत्तितो वचनविघातलक्षणेन छलेन, साधर्म्यवैधान्यतरप्रयुक्तदूषणात्मक जात्या, विप्रतिपत्त्यप्रतिपत्तिरूपनिग्रहस्थानेन च जयेतरव्यवस्था, न तु प्रमाणतदाभासयोर्दुष्टतयोद्भावितयोः परिहतापरिहृतदोषमात्रेण सेति वाच्यम्, छलजात्योरसदुत्तररूपत्वेन स्वपरपक्षयोस्साधनदूषणत्वासम्भवतो जयेतरव्यवस्थानिबन्धनत्वायोगात् । स्वपक्षासिद्धिरूपपराजयस्यैव निग्रहहेतुत्वेन निग्रहत्वात्, विप्रतिपत्त्यप्रतिपत्त्योश्च निग्रहस्थानत्वस्यैवायोगादिति, अधिकमन्यतोऽवसेयम् । तदेवं प्रमाणप्रयोगभूमिभूतो वादो निरूपित इत्याहेतीति ॥ સભાપતિનું કર્તવ્ય ભાવાર્થ – “આ સભાપતિએ, વાદી-પ્રતિવાદીએ અને સભ્યોએ પ્રતિપાદિત કરેલ અર્થનું અવધારણ કરવું, તે બંનેના કલહનું નિરાકરણ કરવું, તે બંનેમાંથી સોગંદ દેવાપૂર્વક હારેલાનું શિષ્યત્વ આદિનું નિયમન કરવું અને પારિતોષિક આદિનું દાન કરવું.”
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy