________________
५१८
तत्त्वन्यायविभाकरे
હોઈ, એક બાજુ કિનારો અને બીજી બાજુ વાઘ-એવા ન્યાયથી અપૂર્વ કષ્ટરૂપ દશામાં સભ્યો પ્રવેશ કરે છે, પરંતુ પરમાર્થને જાહેર કરવા સમર્થ થઈ શકતા નથી. તેથી સભાપતિ મધ્યસ્થ-સમતાલંકૃત-નિષ્પક્ષ હોવો જોઈએ.
(૪) ઉત્પન્ન, ક્રોધવાળા રાજાઓ જો તે વાદના ફળને ન દર્શાવી શકે, તો અકિંચિત્કરોનો દાખલો બેસે, માટે તેઓનો કોપ સફળ થયે છતે વાદનો નિકાલ થઈ જાય ! માટે સભાપતિ સમાથી અલંકૃત હોવો
मे. - अस्य कर्त्तव्यमाह -
अनेन च वादिप्रतिवादिभ्यां सभ्यैश्च प्रतिपादितस्यार्थस्यावधारणं तयोः कलह निराकरणं तयोश्शपथानुगुणं पराजितस्य शिष्यत्वादिनियमनं पारितोषिकादिवितरणञ्च कर्त्तव्यम् ॥१७॥ __ अनेन चेति, सभापतिना चेत्यर्थः । तयोरिति, वादिप्रतिवादिनोरित्यर्थः, सर्वमन्यत्प्रकाशम् । तथा च वादस्य क्वचिज्जिगीषुविषयत्वेन चतुरङ्गत्वं, नतु वादत्वात्, स्वाभिप्रेतार्थव्यवस्थापनफलत्वाद्वा व्यङ्गत्र्यङ्गवादानामपि तथात्वापत्तेः, अपि तु विजिगीषुवाद एव तथा, तत्रैकस्याङ्गस्यापि वैकल्पे प्रस्तुतार्थापरिसमाप्तेः । मर्यादोल्लंघनेन हि प्रवर्त्तमानानामहङ्कारग्रहग्रस्तानां वादिप्रतिवादिनां प्रभुत्वादिशक्तित्रयसम्पन्नमाध्यस्थ्यादिगुणोपेतसभापतिमन्तरेण लक्षितलक्षणालङ्कतसभास्तरांश्च विना को नाम नियामकः स्यात् । प्रमाणतदाभासपरिज्ञानसामोपेतवादिप्रतिवादिभ्याञ्च विना कथं वादः प्रवर्तेत । न चेदृशस्य वादस्य चतुरङ्गत्वेऽपि वचनविकल्पोपपत्तितो वचनविघातलक्षणेन छलेन, साधर्म्यवैधान्यतरप्रयुक्तदूषणात्मक जात्या, विप्रतिपत्त्यप्रतिपत्तिरूपनिग्रहस्थानेन च जयेतरव्यवस्था, न तु प्रमाणतदाभासयोर्दुष्टतयोद्भावितयोः परिहतापरिहृतदोषमात्रेण सेति वाच्यम्, छलजात्योरसदुत्तररूपत्वेन स्वपरपक्षयोस्साधनदूषणत्वासम्भवतो जयेतरव्यवस्थानिबन्धनत्वायोगात् । स्वपक्षासिद्धिरूपपराजयस्यैव निग्रहहेतुत्वेन निग्रहत्वात्, विप्रतिपत्त्यप्रतिपत्त्योश्च निग्रहस्थानत्वस्यैवायोगादिति, अधिकमन्यतोऽवसेयम् । तदेवं प्रमाणप्रयोगभूमिभूतो वादो निरूपित इत्याहेतीति ॥
સભાપતિનું કર્તવ્ય ભાવાર્થ – “આ સભાપતિએ, વાદી-પ્રતિવાદીએ અને સભ્યોએ પ્રતિપાદિત કરેલ અર્થનું અવધારણ કરવું, તે બંનેના કલહનું નિરાકરણ કરવું, તે બંનેમાંથી સોગંદ દેવાપૂર્વક હારેલાનું શિષ્યત્વ આદિનું નિયમન કરવું અને પારિતોષિક આદિનું દાન કરવું.”