SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भाग / सूत्र - २२, षष्ठ किरणे . २७९ । भेदादिति, नानात्वादित्यर्थः, अन्यथाऽनेकगुणाश्रयस्यैकत्वं विरुध्येतेति भावः, सम्बंधेनाभेदवृत्त्यसम्भवमाह नवासम्बन्धेनेति, कारणमाह सम्बन्धिभेदेनेति, प्रतियोग्यनुयोगिभेदेनेत्यर्थः, घटभूतलसंयोगात्पटभूतलसंयोगस्य भेददर्शनादिति भावः । उपकारभेदेनाभेदवृत्त्यसम्भवमाह नाप्युपकारेणेति, बीजमाह तत्तज्जन्येति, तत्तद्गुणजन्येत्यर्थः, न केवलं ज्ञानमुपकारः किन्तु तत्तद्गुणविषयकं ज्ञानं तथा च विषयभेदेन ज्ञानभेदावश्यकतया तत्तद्गुणविषयकज्ञानानां भेदेन नैकोपकारकत्वं गुणानां, अन्यथा नानागुणजन्योपकारस्यैकत्वमविरुद्धं स्यादिति भावः । देशेनाभेदवृत्त्यनुपपत्तिमाह नापि गुणिदेशेनेति, निदानमाह तस्यापीति, गुणिदेशस्यापीत्यर्थः । अन्यथा भिन्नपदार्थवृत्तिगुणानां गुणिदेशानामप्यभेदप्रसङ्गात्, गुणिदेशत्वसाम्यात्, घटात्मकगुणिदेशानामेवाभेद इत्यत्र विनिगमनाविरहादिति भावः । संसर्गेणाभेदवृत्त्यसम्भवमाह नापि संसर्गेणेति, हेतुमाह संसर्गीति, तदभेदे संसर्गिभेदविरोधादिति भावः । शब्देना भेदासम्भवमाह नापि शब्देनेति, हेतुमाहार्थभेदेनेति, वाच्यभेदेनेत्यर्थः, अन्यथा सर्वेषां गुणानामेकशब्दवाच्यत्वे तत एव सर्वार्थवाच्यतापत्त्या शब्दान्तरवैफल्यापत्तिप्रसङ्गस्स्यादिति भावः, इति शब्दः कालाद्यष्टावलम्ब्य भेदासम्भवनिरूपणसमाप्तिद्योतकः । तथा चेत्थं प्राधान्यतः पर्यायार्थिकनयचक्रवर्त्तिसाम्राज्येनाभेदवृत्त्यसम्भवादभेदमध्यारोप्यास्तित्वधर्माभिन्नत्वमनेकाशेषधर्मेषु सम्पादनीयं ततश्च तादृशधर्मात्मकवस्तुबोधजनकवाक्यमपि . सकलादेशः परिपूर्णार्थप्रकाशकत्वादित्याशयेनाह तस्मादिति, यस्मात्कालादिना भिन्नानां धर्माणामभेदवृत्तिर्न सम्भवति तस्मादित्यर्थः । इति पदं सकलादेश-समाप्तिद्योतकम् ॥ અભેદનો કેમ અસંભવ છે? તેના જવાબમાં કહે છે કે અભેદવૃત્તિનો અસંભવ ભાવાર્થ – “તે આ પ્રમાણે-એક સ્થળમાં-એક કાળમાં વિરૂદ્ધ નાના ગુણોનો અભેદનો સંભવ નથી, કેમ કે ધર્મીનો ભેદ છે. સ્વરૂપથી અભેદનો સંભવ નથી, કેમ કે-દરેક ગુણમાં સ્વરૂપનો ભેદ છે. અર્થથી પણ અભેદનો સંભવ નથી, કેમ કે-પોતાના આધારનો પણ ભેદ છે. સંબંધથી અભેદનો સંભવ નથી, કેમ કેસંબંધીના ભેદથી સંબંધનો ભેદ છે. ઉપકારથી પણ અભેદનો સંભવ નથી, કેમ કે તે તે ગુણજન્ય જ્ઞાનોનો ભેદ છે. ગુણિદેશથી અભેદનો સંભવ નથી, કેમ કે-તે ગુણિદેશ ગુણે ગુણે અનેક છે. સંસર્ગથી પણ અભેદનો સંભવ નથી, કેમ કે-સંસર્ગીઓના ભેદથી સંસર્ગનો ભેદ છે. શબ્દથી અભેદનો સંબંધ નથી, કેમ કેઅર્થભેદથી શબ્દનો ભેદ છે. તેથી અભેદનો ઉપચાર કરી તે અસ્તિત્વરૂપ ધર્મથી અભિન્ન સકલધર્માત્મક વસુબોધજનકત્વ વાક્યોનું છે.” १. यदनेकगुणाश्रयं तदनेकमिति व्याप्तेः । अन्यथा सकलगुणाश्रयस्यैकाधारत्वं प्रसज्येतेति तु परमार्थः ॥
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy