SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भाग / सूत्र - ७-८, षष्ठ किरणे २४९ सहकारिवर्णसंघातरूपत्वाभावात्, न च प्रथमाद्वीतायादिविभक्तिसहितत्वेनादोष इति वाच्यम् सम्बोधने क्वचिद्विभक्तेश्रूयमाणत्वेन तत्राव्याप्तेरिति चेन, अश्रुताया अपि विभक्तेर्बुद्ध्यारूढत्वेन वर्णसंघातत्वसम्भवात् अन्यथा सम्बोधनत्वज्ञानाभावप्रसङ्गः स्यात् । तादृशस्थले पदान्तरवर्तिवर्णान्तरापेक्षणरहितत्वविशिष्टशक्तिमद्वर्णत्वस्यैव वा पदत्वात् ॥ પદનું લક્ષણ ભાવાર્થ – “પોતાના અર્થની પ્રતીતિ કરાવવા માટે શક્તિવાળો-બીજા પદમાં રહેલ વર્ણોની અપેક્ષા वनी , ५२२५२ सारी व नो समुदाय ५६' उवाय छे." વિવેચન – પદાર્થની પ્રતિપત્તિરૂપ કર્તવ્યમાં પરસ્પર સહકારિપણાએ રહેલ-બીજા પદમાં રહેલ વર્ણોએ કરેલ ઉપકારથી પરાઠુખ, સ્વાર્થબોધજનક શક્તિવાળો વણની ક્રમસર રચનારૂપ મેળો “પદ' કહેવાય છે. શંકા – વિષ્ણુ આદિ વાચક એક અક્ષરરૂપ અકાર આદિમાં કેવી રીતે પરત્વ છે? કેમ કે-પરસ્પર સહકારી વર્ગોનો સમુદાય નથી. વળી એમ પણ નહીં કહેવું કે-“પ્રથમા-દ્વિતીયા આદિ વિભક્તિ સહિત(વિભક્ત અન્તવાળું પદ છે એ અપેક્ષાએ)પણાની અપેક્ષાએ પદત્વ નિર્દષ્ટ છે, કેમ કે-સંબોધનમાં ક્વચિત્ વિભક્તિ નહીં સંભળાતી હોઈ ત્યાં આવ્યાપ્તિ છે જ ને? સમાધાન – નહીં સાંભળેલ એવી પણ વિભક્તિ, બુદ્ધિમાં આરૂઢ હોઈ વર્ણસંઘાતરૂપ પદત્વ ત્યાં સંભવિત છે. નહીંતર સંબોધનપણાના જ્ઞાનના અભાવનો પ્રસંગ થશે. અથવા તેવા સ્થળમાં 'पदान्तरवर्त्तिवर्णान्तर पेक्षणरहितत्वविशिष्टशक्तिमद्वर्ण' ५९॥३५ ५६८क्ष परो५२ घटे छे. अथ वाक्यलक्षणमाचष्टे - __ स्वार्थप्रत्यायने शक्तिमान् वाक्यान्तरघटितपदापेक्षणरहितः परस्परसहकारिपदसमूहो वाक्यम् ॥८॥ स्वार्थप्रत्यायन इति । स्वघटकानां परस्परसहकारितया व्यवस्थितानां पदानां स्वाघटकपदापेक्षारहितानां समुदायस्स्वार्थप्रत्यायनशक्तियुक्तो वाक्यमित्यर्थः, न च यत्सत्तत्सर्वं परिणामि यथा घटः संश्च शब्द इति साधनवाक्यं कथं भवेत् ? तस्मात्परिणामीत्याद्याकांक्षणादिति वाच्यम्, तादृशाकांक्षानुदयो यस्य तदपेक्षयैव तस्य वाक्यत्वात् नान्यापेक्षया, निराकांक्षतायाः प्रतिपत्तृधर्मत्वेन वाक्ये उपचारात्, तस्याचेतनत्वात् । स चेत् प्रतिपत्ता साधनवाक्यज्ञानेऽपि निगमनमपेक्षते तर्हि तदपेक्षत एवेति न तं प्रति तावन्मात्रस्य वाक्यत्वं, तावता वाक्यार्थप्रतिपत्तावपि परापेक्षायां पञ्चावयववाक्यादप्यर्थप्रतिपत्तौ परापेक्षाप्रसङ्गेन न क्वचिन्निराकांक्षत्वसिद्धिप्रसङ्गस्स्यादिति । दश दाडिमानि षडपूपाः कुण्डमजाजिनमित्यादि पदसंघातस्य परस्परनिरपेक्षस्य पदसंघातत्वेऽपि न वाक्यत्वं परस्परसापेक्षपदसमूहत्वाभावात् ।
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy