SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ तत्त्वन्यायविभा अनुमानमिति । अत्र वैधर्म्यदृष्टान्तमाह य इति, सङ्गमयति स्वप्नज्ञान इति । असिद्धेति, असिद्धः अप्रतीतस्साध्यस्य व्यतिरेको यस्मादसाविति विग्रहः । द्वितीयं दृष्टान्ताभासमाह निर्विकल्पकमिति, वैधर्म्यदृष्टान्तमाह यन्नेति, घटयति अनुमान इति ॥ પ્રથમ પ્રકાર અને બીજો પ્રકાર २३० ભાવાર્થ "अनुमान अम३ छे, प्रेम उ-प्रभाग छे, हे श्रम नथी, ते प्रभा। नथी. प्रेम }સ્વપ્નનું જ્ઞાન. સ્વપ્નના જ્ઞાનમાં ભ્રમપણાની નિવૃત્તિની અસિદ્ધિ હોઈ, આ અસિદ્ધિ સાધ્યના અભાવવાળું छे.” (१) निर्विऽल्पः प्रत्यक्ष छे, प्रेम - प्रभाग छे. हे प्रत्यक्ष नथी, ते प्रमाण नथी. प्रेम -अनुमान. અહીં અનુમાનમાં અપ્રમાણત્વરૂપ સાધનાભાવની અસિદ્ધિ હોઈ, બીજું અપ્રસિદ્ધ સાધનાભાવવાળું दृष्टान्त छे. (२) अथ तृतीयमाह - घटो नित्यानित्यः सत्त्वात् यो न नित्यानित्यः न स सन् यथा पट इति दृष्टान्तो ऽसिद्धसाध्यसाधनोभयव्यतिरेकः ॥ २७ ॥ 1 घट इति । वैधर्म्यदृष्टान्तमाह यो नेति दृष्टान्त इति पटात् नित्यानित्यनिवृत्तेस्सत्त्वनिवृत्तेश्चासिद्धत्वादिति भावः ॥ ત્રીજો પ્રકાર ભાવાર્થ "घट नित्यानित्य छे, प्रेम -सत् छे के नित्यानित्य नथी, ते सत् नथी. प्रेम उ-पट, નિત્યા નિત્યત્વની નિવૃત્તિવાળો પટ સત્ત્વના અભાવવાળો અપ્રસિદ્ધ છે.” (3) - चतुर्थपञ्चमषष्ठानाह · - कपिलो सर्वज्ञोऽक्षणिकैकान्तवादित्वात् यन्नैवं तन्नैवं यथा बुद्ध इति दृष्टान्तस्सर्वज्ञत्वस्य बुद्धे संदिग्धतया सन्दिग्धसाध्यव्यतिरेकः । चैत्रोऽग्राह्यवचनो रागित्वात् यन्नैवं तन्नैवं यथा तथागत इति दृष्टान्तस्तथागतेऽरागित्वस्य संशयात्सन्दिग्धसाधनव्यतिरेकः । बुधोऽयं न सर्वज्ञो रागित्वादित्यत्र यस्सर्वज्ञस्स न रागी यथा बुद्ध इति दृष्टान्ते उभयस्य संशयात् संदिग्धसाध्यसाधनोभयव्यतिरेकः ॥ २८ ॥ कपिल इति । अक्षणिकेति नित्यैकान्तवादित्वादिति भावः वैधर्म्यदृष्टान्तमाह यन्नैवमिति यो नासर्वज्ञस्स क्षणिकैकान्तवादीत्यर्थः । सन्दिग्धतयेति सामान्यप्रमातॄणामिति शेषः, तेन
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy