SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ ५९२ तत्त्वन्यायविभाकरे (नि२७) छ, म -योगोनो अभाव छ. या ४ शुभसध्यानमा छ, ते ध्यान 'त्युपरताय' उपाय छ, . એમ વ્યુત્પત્તિ જાણવી. अथ प्रत्येकं तेषां भावमाह पूर्वविदां पूर्वश्रुतानुसारतोऽन्येषां तमन्तरेणार्थव्यञ्जनयोगान्तरसङ्क्रान्तिसहितमेकद्रव्य उत्पादादिपर्यायाणामनेकनयैरनुचिन्तनं पृथक्त्ववितर्कम् । इदं सविचारम् ।३५। पूर्वविदामिति । एकस्मिन् द्रव्ये पुद्गलात्मादिरूप उत्पादव्ययध्रौव्यमूर्तामूर्तनित्यानित्यादियथायोग्यपर्यायाणां नानानयैर्द्रव्यास्तिकादिभिरनुचिन्तनं स्मरणं, कथमित्यत्राह पूर्वविदां पूर्वश्रुतानुसारेण, अन्येषां मरुदेव्यादीनां तमन्तरेणापि स्त्रियः पूर्वश्रुतानधिकारात् । एतेन पूर्वज्ञानस्यैकान्तनियमो नास्तीति सूचितम्, पूर्वं प्रणयनात् पूर्वाणि चतुर्दश, तद्विदः पूर्वविदस्तेषां पूर्वविदां, पुनः कथंभूतं चिन्तनमित्यत्राहार्थव्यञ्जनयोगान्तरसङ्क्रान्तिसहितमिति । अर्थो ध्येयः-द्रव्यं पर्यायो वा, व्यञ्जनं तस्य वाचकं वचनं, योगः कायवाङ्मनःकर्मलक्षणः, अन्यो योगो योगान्तरं तेषां संक्रान्तिः, परिवर्तनं द्रव्यं विहाय पर्यायं पर्यायं विहाय द्रव्यं यदुपैति साऽर्थसङ्क्रान्तिः, काययोगं त्यक्त्वा योगान्तरं गृह्णाति तच्च त्यक्त्वाऽन्ययोगमिति योगसङ्क्रान्तिः, अर्थव्यञ्जनयोन्तरसहितत्वादिदं ध्यानं सविचारमुच्यत इत्याशयेनाहेदमिति । सविचारमिति, सह विचारेणार्थव्यञ्जनयोगान्तरसङ्क्रान्त्या वर्तत इति सविचारम् । योगान्तरसङ्क्रान्तिरूपत्वादस्य ध्यानस्य योगत्रयव्यापारवतस्सम्भव इत्यपि पदेनानेन सूच्यते ॥ શુકલધ્યાનના દરેક વિભાગના ભાવાર્થને કહે છેભાવાર્થ - પૂર્વવેતાઓનું પૂર્વશ્રુતજ્ઞાન અનુસાર, બીજાઓનું પૂર્વશ્રુત સિવાયના શ્રુતજ્ઞાનથી અર્થવ્યંજન-યોગાન્તરની સંક્રાન્તિ સહિત એક જ દ્રવ્યમાં ઉત્પાદ આદિ પર્યાયોનું અનેક નયોથી અનુચિંતન, એ 'पृथत्ववित उपाय छे. मा ध्यान सविया२ छे. विवेयन - पुरात, मात्मा मा३ि५ मे द्रव्यमा उत्पा६-व्यय-प्रौव्य-भूत-भूत-नित्य-अनित्य આદિ યથાયોગ્ય પર્યાયોનું અનેક નયોથી-દ્રવ્ય આસ્તિક આદિ અનેક નયોથી અનુચિંતન-સ્મરણ કેવી રીતે? તો કહે છે કે-“પૂર્વવિદોનું પૂર્વશ્રુત અનુસાર', પૂર્વવિદ્ સિવાયના બીજા મરુદેવી આદિનું શુક્લધ્યાન પૂર્વશ્રુતજ્ઞાન વગરના બીજા શ્રુતજ્ઞાન વડે છે, કેમ કે સ્ત્રીઓને પૂર્વશ્રુતજ્ઞાનનો અધિકાર નથી. આ કથનથી. પૂર્વશ્રુતજ્ઞાનનો એકાન્ત નિયમ નથી, એમ સૂચન કરેલ છે. પહેલાં રચાતાં હોવાથી પૂર્વો ચૌદ (૧૪) છે. તેના જાણકારો “પૂર્વવિદ્ કહેવાય છે. તે પૂર્વવિદોનું અર્થ-વ્યંજન-યોગાન્તરની સંક્રાન્તિ સહિતનું ધ્યાન.
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy