SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ सूत्र - ११-१२-१३, अष्टमः किरणः ५६१ अथ संलीनतामाचष्टे - इन्द्रिययोगकषायादीन्नियम्य विविक्तस्थानासेवनं संलीनता, सा चतुर्विधा इन्द्रियकषाययोगविविक्तचर्याभेदात् ।१२। इन्द्रियेति । विविक्तं-विजनं-बाधाविवर्जितं स्थानं प्रतिश्रयशय्याफलकासनपीठादिकं तस्याऽऽसेवनं । शरीरोपघातकरैः स्थूलसूक्ष्मजन्तुसहितैः स्त्रीपशुपण्डकादियुतैश्च प्रतिश्रयादिभिस्सम्यक्त्वादीनां बाधा स्यादतस्तद्रहितस्थानाऽऽसेवनमित्यर्थः । तदप्यासेवनं सस्वान्तानीन्द्रियाणि संयम्य योगान्निष्फलेभ्यः क्रोधादिकषायकदम्बकं चोदयनिरोधप्राप्तोदयवैफल्यकरणाभ्याञ्च विज्ञेयमिति भावः । सा च संलीनता ज्ञानदर्शनचारित्रसंस्थापिका इन्द्रियकषाययोगनियमनपूर्वकत्वाद्विविक्तस्थानसम्बन्धित्वाच्च चतुर्विधा भवतीत्याशयेनाह सेति ॥ સંલીનતાનું વર્ણનભાવાર્થ - ઇન્દ્રિય-યોગ-કષાય આદિના નિયમપૂર્વક વિવિક્ત-એકાંત સ્થાનનું આસેવન, એ 'संदीनता' छ. ते संदीनता. न्द्रिय-पाय-योग-विविधत. ययान मेथी या२ ५।२नी छे. विवेयन - विवि-निर्जन-14 पर्नु स्थान=34श्रय-शय्या-इस-मासन-पी6 माह 'स्थान' કહેવાય છે. તેનું આસેવન શરીરના ઉપઘાત કરનારા નાના-મોટા જંતુઓથી યુક્ત અને સ્ત્રી-પશુ-નપુંસક આદિથી સહિત ઉપાશ્રય આદિ સ્થાનોથી સમ્યક્ત્વ આદિમાં બાધા થાય છે, માટે તે સ્ત્રી આદિથી રહિત स्थाननुं मासेवन, से 'संदीनता' उपाय छे. ૦ તે વિવિક્ત સ્થાનરૂપ આસેવન પણ મન સહિત પાંચ ઇન્દ્રિયોનો સંયમ કરીને, યોગોનું નિયમન કરીને અને ક્રોધ આદિ કષાયોના ઉદયનો નિરોધ અને પ્રાપ્ત ઉદયની નિષ્ફળતા કરવા દ્વારા વિવિક્ત સ્થાનના સેવનરૂપ સંલીનતા જાણવી. તે સંલીનતા જ્ઞાન-દર્શન-ચારિત્રની સ્થાપના કરનારી ઇન્દ્રિયકષાયયોગના નિયમનપૂર્વક હોવાથી, વિવિક્ત સ્થાન સંબંધી હોવાથી ચાર પ્રકારની સંલીનતા હોય છે. ता एव क्रमतो लक्षयति प्राप्तेन्द्रियविषयेष्वरक्तद्विष्टताभावः इन्द्रियसंलीनता । अनुदितक्रोधस्योदयनिरोधः प्राप्तोदयस्य नैष्फल्यकरणं कषायसंलीनता । कुशलाकुशलयोगानां प्रवृत्तिनिवृत्ती योगसंलीनता । शून्यागारादौ निर्बाधे स्त्र्यादिवर्जिते स्थाने स्थितिर्विविक्तचर्यासंलीनता ।१३। प्राप्तेन्द्रियेति । विशदं मूलं व्याख्यातप्रायञ्च । षड्विधादप्यस्माद्बाह्यतपसो बाह्याभ्यन्तरोपधिषु निर्ममत्वं प्रत्यहमल्पाहारोपयोगात्प्रणीताहारवर्जनाच्च शरीरलाघवं, उन्मादानुद्रेकादिन्द्रियजयः, चर्याजनितजन्तूपरोधाभावात्संयमरक्षणं निस्सङ्गतादिगुणयोगादनशनादितपोऽनुतिष्ठश्शुभध्यानव्यवस्थितस्य कर्मनिर्जरणञ्चावश्यं जायत इति बोध्यम् ॥
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy