SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ सूत्र- ४७-४८, सप्तमः किरणः ४८५ ૦ ક્ષપકશ્રેણિદ્વારા કષાયોનો સર્વથા ક્ષય થવાથી બીજા ચારિત્રવાળાને પ્રતિપાતનો અભાવ છે. અર્થાત્ આ જ ચારિત્ર મોક્ષ પ્રત્યે અવ્યવહિત (સાક્ષાત્) સાધન છે. સામાયિક આદિ પણ અહીં સુધી પહોંચવામાં ક્રમથી શ્રેણિ (નિસરણી) સરખા હોવાથી અસાધારણ કારણો જ છે. ગુપ્તિ આદિ તો પાંચ પ્રકારના ચારિત્રમાં નિર્મળતાકારક હોવાથી પરંપરાએ ઉપકારીભૂત જ છે, એમ સમજવું. सम्प्रति प्रसङ्गादेतेषां विशेषप्रतिपत्त्यर्थं सामायिकादिसंयमिन आश्रित्य षट्त्रिंशत्प्रकारेण विवेचयितुकामस्तान् प्रकारान्नामग्राहमादौ वक्ति तत्र द्वाराणि प्रज्ञापनावेदरागकल्पचारित्रप्रतिसेवनाज्ञान- तीर्थलिङ्गशरीर क्षेत्रकालगतिसंयमसन्निकर्षयोगोपयोगकषायलेश्यापरिणामबन्धवेदनोदीरणोपसम्पद्धानसंज्ञाऽऽहारभवाकर्षकालमानान्तरसमुद्धातक्षेत्रस्पर्शनाभावपरिणामाल्पबहुत्वेभ्यः षट्त्रिंश द्विधानि । ४७ । तत्रेति । द्वाराणीत्यस्य षट्त्रिंशद्विधानीत्यग्रेतनेनान्वयः ॥ પ્રકારોનું નામગ્રહણ હમણાં પ્રસંગ પર આ ચારિત્ર સંબંધી વિશેષ બોધને માટે-સામાયિક આદિ સંયમધરોની અપેક્ષાઓ રાખીને છત્રીશ (૩૬) પ્રકારોથી વિવેચન કરવાની ઇચ્છાવાળા, તે પ્રકારોનું નામગ્રહણ કરીને આરંભમાં કહેછે. भावार्थ - त्यां द्वारो-प्रारो, १ - प्रज्ञापना, २-वेह, उ-राग, ४-४८५, प-यारित्र - प्रतिसेवना, ७ज्ञान, ८-तीर्थ, ए-सिंग, १० - शरीर, ११ - क्षेत्र, १२-झण, १३- गति, १४-संयम, १५-संनिर्ष, १६योग, १७-उपयोग, १८- ९षाय, १८ - सेश्या, २० - परिणाम, २१-बंध, २२ - वेहना, २३ - अहीर, २४उपसंपद्दूहान, २५-संज्ञा, २६ - आहार, २७ - भव, २८ - आर्ष, २८-डालमान, 30-अंतर, ३१ - समुद्दघात, 3२-क्षेत्र, 33-स्पर्शना, ३४ - भाव, उप-परिशाम, उ६ - अस्पषत्वद्वारा छत्रीश ( उ ) प्रहारना छे. अथादौ प्रज्ञापनाद्वारमाह तत्र प्रज्ञापनाद्वारे - सामायिकसंयत इत्वरिको यावत्कथिकश्चेति द्विविधः । छेदोपस्थापनीयस्सातिचारी निरतिचारी चेति द्विविधः । परिहारविशुद्धिको निर्विशमानो निर्विष्टकायिकश्चेति द्विविधः । सूक्ष्मसम्परायसंयत उपशमश्रेणितः प्रच्यवमानः, उपशमक्षपकश्रेण्यन्यतरारूढश्चेति द्विविधः । यथाख्यातोऽपि छद्मस्थः केवली चेति द्विविध इति बोध्यम् । ४८ । तत्रेति । सामायिकस्संयमस्तेन संयत इत्यर्थः । इत्वरिक इति । भाविव्यपदेशान्तर - योग्याल्पकालिकसंयमयुक्त इत्यर्थः । स च प्रथमान्तिमतीर्थसाधुर्बोध्यः । यावत्कथिक इति ।
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy