SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३२२ तत्त्वन्यायविभाकरे पररागेति । येन वाग्व्यापारेण परस्य रागोदयस्सा क्रियेत्यर्थः, प्रेमोत्पादकवाणीव्यवहारो वा प्रेमप्रत्ययिकी क्रिया । षष्ठगुणस्थानं यावदियम् ।। પ્રેમપ્રત્યયિકી ક્રિયાભાવાર્થ - પરના રાગના ઉદયમાં હેતુભૂત ક્રિયા, તે “પ્રેમપ્રત્યયિકી.” વિવેચન - જે વચનના વ્યાપારથી બીજાને રાગનો ઉદય થાય, તે ક્રિયા “પ્રેમપ્રત્યયિકી' કહેવાય છે. અથવા પ્રેમનો ઉત્પાદક વાણીનો વ્યવહાર, તે “પ્રેમપ્રત્યાયની ક્રિયા છે. માયા-લોભ ગર્ભિતપણાની અપેક્ષાએ આ ક્રિયા છઠ્ઠા (દશમ) ગુણસ્થાનક સુધી છે. द्वेषप्रत्ययिकीमभिधत्तेक्रोधमानोदयहेतुः क्रिया द्वेषप्रत्ययिकी । ३९ । क्रोधेति । स्वस्य परस्य वा क्रोधमानयोरुत्पादिका क्रियेत्यर्थः । आषष्ठं भवत्येषा ।। ષપ્રત્યયિકી ક્રિયા(भावार्थ - १५-मानना यन हेतुभूत या, ते 'पप्रत्यायी.' વિવેચન - પોતાને કે પારકાને ક્રોધ અને માનની ઉત્પત્તિ કરનારી ક્રિયા દ્વષપ્રત્યધિક કહેવાય છે. આ ક્રિયા છઠ્ઠા (નવમા) ગુણસ્થાનક સુધી હોય છે. ईर्यापथिकीमाख्याति अप्रमत्तसंयतस्य वीतरागच्छद्मस्थस्य वा सोपयोगं गमनादिकं कुर्वतो या सूक्ष्मक्रिया सेर्यापथिकी । इति क्रियापञ्चविंशतिः । ४० । समाप्तमाश्रवतत्त्वम् ॥ अप्रमत्तसंयतस्येति । ईरणमीर्या गमनं सैव पन्था मार्गो यस्य तदीर्यापथं, गमनादिद्वारकं कर्म, तस्य बध्यमानस्य वेद्यमानस्य वा निमित्तभूता या क्रिया सा निमित्तनिमित्तिनोरभेदोपचारादीर्यापथिकी क्रिया । सा च केवलयोगप्रत्ययबन्धरूपा । शैलेश्यवस्थाऽग्विर्तिकेवलिनां छद्मस्थवीतरागाणाञ्च भवतीति भावः । इयञ्च सयोगिगुणस्थानं यावद्भवति, इमा एव विभागवाक्ये क्रियापञ्चविंशतिपदेनोक्ता इत्याहेतीति । एतासु प्रेमद्वेषप्रत्ययक्रियास्थाने सम्यक्त्वमिथ्यात्वक्रिये तत्त्वार्थभाष्यकारेणोक्ते, तयोश्च या शुद्धमिथ्यात्वमोहदलिकानुभवप्रवृत्तप्रशमादिलिङ्गगम्यजीवादिपदार्थविषयकश्रद्धारूपा, जिनसिद्धगुरूपाध्याययतिजनयोग्यपुष्पधूपप्रदीपचामरातपत्रनमस्कारवस्त्राभरणान्नपानशय्या-दानाद्यनेकवैयावृत्त्याभिव्यङ्ग्या,
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy