SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सूत्र - २५-२६, चतुर्थ किरणे विवेयन- भेना उध्यथी यश जने डीर्ति-खेम जन्ने थाय छे, ते 'यशःडीर्ति नाम ' શંકા- આનો ઉદય છતાંય કોઈ સ્થળમાં યશકીર્તિ નથી દેખાતાં, તો તેનું શું કારણ ? સમાધાન- સદ્ગુણસંપન્ન મધ્યસ્થ પુરુષની અપેક્ષાએ જ યશઃકીર્તિનો ઉદય માનેલ છે, તેથી કોઈએ જેની યશઃકીર્તિ વડે પ્રશંસા કરેલી હોય અને પછીથી (કારણ વગર) તેની નિંદા કરેલી હોવા છતાં દોષ નથી. २११ ઉત્કૃષ્ટ સ્થિતિ દેવગતિ મુજબ. જઘન્ય સ્થિતિ આઠ મુહૂર્ત. અબાધાકાળ અંતર્મુહૂર્ત. શંકા- યશ અને કીર્તિ પર્યાય હોવાથી ઇતરેતરયોગ રૂપ દ્વન્દ્વસમાસને આશ્રયી કેમ ભેદ કહેવાય છે ? સમાધાન- એક દિશામાં વ્યાપનારી પુણ્યગુણખ્યાતિ ‘કીર્તિ' અને સર્વ દિશાઓમાં વ્યાપનારો ગુણપ્રસિદ્ધ ‘યશ’ કહેવાય છે. બીજા પ્રકારથી તેનો અર્થ કહે છે કે- પરાક્રમ-તપ-દાન આદિથી પેદા થયેલ यश द्वारा के प्रशंसा-गुशोत्डीर्तना, ते 'यशडीर्ति' 'हेवाय छे. अहीं तृतीयातत्पुरुष समास भएावो. ત્રસનામકર્મથી માંડી યશઃકીર્તિ નામ સુધીના દશ કર્મો-નામકર્મો વિભાગવાક્યમાં કહેલ ‘ત્રસદશક’ શબ્દથી વાચ્ય છે. આવા અભિપ્રાયથી કહે છે કે-આ દશ કર્યો ‘ત્રસદશક’ છે. अथ देवायुषो लक्षणमाह देवभवनिवासकारणायुः प्रापकं कर्म देवायुः । २६ । देवभवेति । भवः संसारः, चतुर्गतिको देवमनुष्यतिर्यङ्नरकभेदात् । तत्र भवनिवासे आभ्यन्तरं कारणमायुः । तत्र यस्य भावादात्मनो जीवितं यदभावाच्च मरणमुच्यते तदायुः यत्सन्निधानाद्वा जीवेन शेषप्रकृतय उपभोगायाऽऽनीयन्ते तदायुस्सोपक्रमनिरुपक्रमभेदभिन्नं पौद्गलिकञ्च । आगमोक्तैरुपक्रमैरध्यवसायाद्यैर्बहुना कालेन वेद्यमपि यदल्पकालेन भुज्यते तत्सोपक्रममायुः । तच्च बन्धनसमये श्लथं बद्धं शर्व्यापवर्त्तनं तथा । यत्तु बंधसमये गाढं बद्धं क्रमवेद्यफलं अशक्यापवर्त्तनं, अध्यवसानादिभ्यो निर्गतञ्च तन्निरुपक्रमम् । तत्रानपवर्त्यायुष औपपातिका अन्त्यदेहाः, तीर्थकरचक्रवर्त्त्यर्धचक्रवर्त्तिनोऽसङ्ख्येयवर्षायुषो मनुष्यास्तिर्यग्योनिजाश्च । शेषा मनुष्यास्तिर्यग्योनिजाः सोपक्रमा निरुपक्रमाश्चापवत्र्त्यायुषोऽनपवत्र्त्यायुषश्च भवन्ति । तत्रायुषो बन्धकाः सम्यङ्मिथ्यादृष्टिविरहिता मिथ्यादृष्टेरारभ्याप्रमत्तगुणस्थानं यावत् षट्सु स्थानेषु जन्तवोऽजघन्योत्कृष्टाध्यवसायविशेषभाजः पृथुकषायास्साद्यध्रुवायुर्विकल्पयुजः । अप्रमत्तगुणस्थानवर्त्तिनस्तु निष्ठापका एव । तथा नारकदेवासंख्येयवर्षायुष्कतिर्यङ्मनुष्याः षण्मासावशेषायुषोऽग्ग्रभवजीवितं बध्नन्ति । शेषास्तु निजायुषस् १. येऽपवर्त्त्यायुषस्तेषां विषशस्त्रकण्टकादिभिः क्षुत्पिपासादिभिश्चायुरपवर्त्यते, झटिति कर्मफलस्यान्तमुहूर्त्तादुपभोगोऽपर्वत्तना, तेन न कर्मणः कृतनाशाकृताभ्यागमादिप्रसक्तिः । २. एते सोपक्रमा निरुपक्रमाश्च ।
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy