SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ૭૪ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૧૨ तेजःकायिकजातिनामानेकविधम् । तद्यथा- अङ्गार-ज्वाला-ऽलाताऽचि-मुर्मुर-शुद्धाग्निजातिनामादि । वायुकायिकजातिनामानेकविधम् । तद्यथा- उत्कलिका-मण्डलिकाझञ्झका-घनसंवर्तकजातिनामादि ॥ वनस्पतिकायिकजातिनामानेकविधम् । तद्यथा- कन्द-मूल-स्कन्धत्वक्-काष्ठ-पत्र-प्रवाल-पुष्प-फल-गुल्म-गुच्छ-लता-वल्ली-तृणपर्व-काय-शेवाल-पनक-वलक-कुहनजातिनामादि ॥ एवं द्वीन्द्रियजातिनामानेकविधम् । एवं त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामादीन्यपि ॥ शरीरनाम पञ्चविधम् । तद्यथा- औदारिकशरीरनाम वैक्रियशरीरनाम आहारकशरीरनाम तैजसशरीरनाम कार्मणशरीरनामेति ॥ अङ्गोपाङ्गनाम त्रिविधम् । तद्यथा- औदारिक(शरीरा)ङ्गोपाङ्गनाम वैक्रियशरीराङ्गोपाङ्गनाम आहारकशरीराङ्गोपाङ्गनाम । पुनरेकैकमनेकविधम् । तद्यथा- अङ्गनाम तावत् शिरोनाम उरोनाम पृष्ठनाम बाहुनाम उदरनाम पादनाम ॥ उपाङ्गनामानेकविधम् । तद्यथास्पर्शनाम रसनाम घ्राणनाम चक्षुर्नाम श्रोत्रनाम । तथा मस्तिष्क-कपालकृकाटिका-शङ्ख-ललाट-तालु-कपोल-हनु-चिबुक-दशनौष्ठ-भ्रूनयनकर्ण-नासाधुपाङ्गनामानि शिरसः । एवं सर्वेषामङ्गानामुपाङ्गानां नामानि ।। जातिलिङ्गाकृतिव्यवस्थानियामकं निर्माणनाम ॥ सत्यां प्राप्तौ निर्मितानामपि शरीराणां बन्धकं बन्धननाम । अन्यथा हि वालुकापुरुषवदबद्धानि शरीराणि स्युरिति । बद्धानामपि च सङ्घातविशेषजनकं प्रचयविशेषात्सङ्घातनाम दारुमृत्पिण्डायःपिण्डसङ्घातवत् ॥
SR No.022492
Book TitleTattvarthadhigam Sutram Part 08
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages194
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy