SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 93 सूत्र - १२ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ भाष्यं - गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम निर्माणनाम बन्धननाम सङ्घातनाम संस्थाननाम संहनननाम स्पर्शनाम रसनाम गन्धनाम वर्णनाम आनुपूर्वीनाम अगुरुलघुनाम उपघातनाम पराघातनाम आतपनाम उद्योतनाम उच्छ्वासनाम विहायोगतिनाम । प्रत्येकशरीरादीनां सेतराणां नामानि । तद्यथा- प्रत्येकशरीरनाम साधारणशरीरनाम त्रसनाम स्थावरनाम सुभगनाम दुर्भगनाम सुस्वरनाम दुःस्वरनाम शुभनाम अशुभनाम सूक्ष्मनाम बादरनाम पर्याप्तनाम अपर्याप्तनाम स्थिरनाम अस्थिरनाम आदेयनाम अनादेयनाम यशोनाम अयशोनाम तीर्थकरनाम इत्येतद् द्विचत्वारिंशद्विधं मूलभेदतो नामकर्म भवति । उत्तरनामानेकविधम् । तद्यथा - गतिनाम चतुर्विधं नरकगतिनाम तिर्यग्योनिगतिनाम मनुष्यगतिनाम देवगतिनामेति ॥ जातिनाम्नो मूलभेदाः पञ्च । तद्यथा - एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजातिनाम पञ्चेन्द्रियजातिनामेति ॥ एकेन्द्रियजातिनामानेकविधम् । तद्यथा- पृथिवीकायिकजातिनाम अप्कायिकजातिनाम तेज:कायिकजातिनाम वायुकायिकजातिनाम वनस्पतिकायिकजातिनामेति ॥ तत्र पृथिवीकायिकजातिनामानेकविधम् । तद्यथा - शुद्धपृथिवी-शर्करा - वालुकोपल-शिला-लवणा-ऽय - स्त्रपु - ताम्र-सीसक-रूप्य - सुवर्णवज्र-हरिताल-हिङ्गुलक-मनःशिला-सस्यकाञ्जन-प्रवालका-ऽभ्रपटलाऽभ्रवालिकाजातिनामादि गोमेदक- रुचकाङ्क - स्फटिक - लोहिताक्षजलावभास-वैडूर्य-चन्द्रकान्त - सूर्यकान्त - जलकान्त-मसारगल्लाश्मगर्भसौगन्धिक- पुलका -ऽरिष्ट- काञ्चन - मणिजातिनामादि च ॥ अप्कायिकजातिनामानेकविधम् । तद्यथा - उपक्लेदा - ऽवश्यायनीहार - हिम - घनोदक - शुद्धोदकजातिनामादि ॥
SR No.022492
Book TitleTattvarthadhigam Sutram Part 08
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages194
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy