SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૨૪ સૂત્રાર્થ– કર્મનું ફળ મળ્યા પછી કર્મની નિર્જરા થાય છે. (૮-૨૪) भाष्यं - ततश्चानुभावात्कर्मनिर्जरा भवतीति । निर्जरा क्षयो वेदनेत्येकार्थम् । अत्र चशब्दों हेत्वन्तरमपेक्षते । तपसा निर्जरा चेति वक्ष्यते ॥८-२५॥ भाष्यार्थ - ते अनुभाव पछी उमनिर्भरा थाय छे. निर्भरा, क्षय, વેદના એ પ્રમાણે એક અર્થ છે. અહીં = શબ્દ અન્ય હેતુની અપેક્ષા રાખે छे. तपथी निर्भरा जने संवर थाय छे खेम (स.एस्. उमां) (हे. (८-२४) १४८ टीका - ततश्चेति विरामार्था पञ्चमी, ततो- विपाकात् कर्मणो विरमणं-परिशटनं भवति, ततश्चानुभावादित्यादि भाष्यं, तस्मादनुभावात् विपाकलक्षणात् कर्मणः- ज्ञानावरणादेर्निर्जरा - परिपतनमात्मप्रदेशेभ्यो भवति, निर्जराशब्दार्थमाचष्टे - निर्जरा क्षयो वेदनेति, निर्जरणं निर्जरा, हानिरित्यर्थः, क्षयो - विनाशः परिणतेर्विगमः, वेदना - रसानुभव: आकर्मपरिणामं फलोपभोगपरिसमाप्तेः, इतिकरणाच्छाटव्यपगमपातप्रच्युत्यादयो निर्जराशब्दार्थाः परिज्ञेयाः, सा च द्विविधा - विपाकजा अविपाकजा च, विपाक उदय:, उदीरणा त्वविपाकः, अत्राद्या संसारोदधौ परिप्लवमानस्यात्मनः शुभाशुभस्य कर्मणो विपाककालप्राप्तस्य यथायथमुदयावलिकाश्रोतसि पतितस्य फलोपभोगादुपजाते स्थितिक्षये या निवृत्तिः सा विपाकजा निर्जरा, यत् पुनः कर्माप्राप्तविपाककालमौपक्रमिकक्रियाविशेषसामर्थ्यादनुदीर्णं बलादुदीर्योदयावलिकामनुप्रवेश्य वेद्यते, पनसतिन्दुकाम्रफलपाकवत् सा त्वविपाकजा निर्जरा, आह च"तारीकरणं ताम्रस्य शोषणस्तेमने मृदः क्रमशः । आम्रपरिपाचनं वा काले तेषूपदृष्टान्ताः ||१|| " यथासङ्ख्यमेते सङ्क्रमस्थित्युदीरणासु योज्याः, अत्र सूत्रे चशब्दो हेत्वन्तरमपेक्षते, विपाकहेतुका निर्जरत्येको हेतु:, अस्मादन्यो हेतुः
SR No.022492
Book TitleTattvarthadhigam Sutram Part 08
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages194
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy