SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सूत्र-४ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ भाष्यावतरणिका- किञ्चान्यदिति । ભાષ્યાવતરણિતાર્થ– વળી બીજું– टीकावतरणिका-किञ्चान्यदिति सम्बध्नाति, भावनाप्रस्तावेऽन्यदपि मोक्षानुगुणं भावयेदिति वर्तते, इतिशब्दोऽप्यर्थे, प्रतिव्रतं पञ्च पञ्च भावनाः प्रतिपादिताः, सम्प्रति तु सर्वव्रतसामान्यभावनाः कथ्यन्त इति । 2ीतार्थ- किञ्चान्यदिति (4जी वीर्यु ५५) मेवा थनथा બીજા સૂત્રની સાથે સંબંધ જોડે છે. ભાવનાના પ્રસંગમાં મોક્ષને અનુકૂળ पी९ ५९ वियारे मेम संबंध छे. इति श७६ अपि शन। अर्थमा छे. દરેક વ્રતની પાંચ પાંચ ભાવનાઓ જાણવી. હમણાં તો સર્વવ્રતોની સામાન્ય ભાવનાઓને કહેવાય છે. મહાવ્રતોને સ્થિર કરવા સર્વવ્રતો માટે સર્વસામાન્ય પ્રથમ ભાવનાहिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥७-४॥ સૂત્રાર્થ–હિંસાદિ પાપોથી આલોકમાં અપાયોના(=અનર્થોના) દર્શનને भने ५२८ म अवधन(=पापविन1) शनने वियारे. (७-४) भाष्यं- हिंसादिषु पञ्चस्वास्रवेष्विहामुत्र चापायदर्शनमवद्यदर्शनं च भावयेत् । तद्यथा- हिंसायास्तावत् हिंस्रो हि नित्योद्वेजनीयो नित्यानुबद्धवैरश्च । इहैव वधबन्धपरिक्लेशादीन्प्रतिलभते, प्रेत्य चाशुभां गतिम्, गर्हितश्च भवतीति हिंसाया व्युपरमः श्रेयान् । तथानृतवादी अश्रद्धेयो भवति । इहैव जिह्वाछेदादीन्प्रतिलभते । मिथ्याभ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यस्तदधिकान्दुःखहेतून्प्राप्नोति, प्रेत्य चाशुभां गतिम्, गर्हितश्च भवतीत्यनृतवचनाद्व्युपरमः श्रेयान्। तथा स्तेनः परद्रव्यहरणप्रसक्तमतिः सर्वस्योद्वेजनीयो भवतीति । इहैव चाभिघातवधबन्धनहस्तपादकर्णनासोत्तरौष्ठच्छेदनभेदनसर्वस्वहरणवध्यपानमारणादीन् प्रतिलभते, प्रेत्य चाशुभां गतिम्, गर्हितश्च भवतीति स्तेयाद् व्युपरमः श्रेयान् । तथाऽब्रह्मचारी विभ्रमोद्भ्रान्तचित्तः विप्रकीर्णेन्द्रियो मदान्धो गज इव निरङ्कुशः शर्म नो लभते । मोहाभिभूतश्च कार्याकार्यानभिज्ञो न किञ्चिद
SR No.022491
Book TitleTattvarthadhigam Sutram Part 07
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages280
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy