SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ૩૨ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૬ સૂત્ર-૯ संरम्भ इत्यपि वाच्यं, तथा क्रोधानुमतमनःसंरम्भः मानमायालोभानुमतमनःसंरम्भ इत्यपि वाच्यं, एवमेते षट्त्रिंशद्भेदास्तद्यथा-क्रोधकृतकायसंरम्भ इत्यादिना ग्रन्थेन प्रतिपादिताः, तथा समारम्भारम्भाविति अतिदेशेन समारम्भस्य षट्त्रिंशद्रेदत्वं संरम्भवत् प्रतिपादयति, क्रोधकृतकायसमारम्भ इत्येवमतिकान्तग्रन्थः पुनरावर्त्तनीयः, ततश्च द्वितीया षट्त्रिंशल्लभ्यते, तथा क्रोधकारित(?कृत)कायारम्भ इत्यप्यनुवर्तमाने ग्रन्थे षट्त्रिंशदेव विकल्पानां प्राप्यते, एवमेषा षट्त्रिंशत् त्रिप्रकारापि पिण्डिताऽष्टोत्तरं परिणामशतं भवतीत्येतदेवोपसंजिहीर्षन् दर्शयति-तदेवं जीवाधिकरणं समासेनेत्यादि, यत् प्रस्तुतं जीवाधिकरणं तदेवं समासेन-संक्षेपेण एकशः-एकैकं संरम्भाधिकरणं समारम्भाधिकरणमारम्भाधिकरणं च षट्त्रिंशद्विकल्पं भवति त्रिविधमपि, समुच्चयेऽपिशब्दः, तिस्रोऽपि षट्त्रिंशतः अष्टोत्तरं शतं विकल्पानां भवतीति भाष्याक्षरानुसरणमवसेयं, सूत्रावयवस्फुटीकरणाय पुनरुच्यते संरम्भादीनां कषायावसानानामाहितद्वन्द्वानां विशेषशब्देन समानाधिकरणस्तत्पुरुषः षष्ठीसमासो वा, प्रत्येकं वा विशेषशब्देनाभिसम्बन्धः सामर्थ्यात्, संरम्भादिविशेषैरिति तृतीयानुपपत्तिः, क्रियावाचिपदार्थान्तराभावात्, न वाक्यशेषोपपत्तेः, प्रविश पिण्डीमिति यथा, तथेहापि क्रियापदावधारणम्, एकैकं भिन्द्यात् एकमेकं त्रीन् भेदान् कुर्यादिति, वाग्योगादीनामानुपूर्व्या वचनं पूर्वापरविशेषणत्वात्, तस्मात् क्रोधादिचतुष्टयकृतकारितानुमतिभेदात् कायादीनां संरम्भसमारम्भारम्भविशेषाः षट्त्रिंशविकल्पाः स्फुटीक्रियन्ते यन्त्रेण, उद्भूतक्रोधपरिणाम आत्मा करोति स्वयं कायेन संरम्भमिति प्रथमः, जातमानपरिणाम आत्मा करोति स्वयं कायेन संरम्भमिति द्वितीयः, तथोपजातमायापरिणतिरात्मा करोति स्वयं कायेन संरम्भमिति तृतीयः, तथा लोभकषायग्रस्तः करोति स्वयं कायेन संरम्भमिति चतुर्थः, एवं
SR No.022490
Book TitleTattvarthadhigam Sutram Part 06
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages122
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy