SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ૩૧ सूत्र શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાયक्रियाद्वारेण योगान् विकल्पयति-('तद्यथे'त्यादि) संरम्भं कायेन करोति वाचा करोति मनसा करोतीति, एवं कारयत्यपि विकल्पत्रयं, तथाऽनुमन्यते विकल्पत्रयमेव, कृतवचनं स्वतन्त्रकर्तृप्रतिपादनार्थं, कारिताभिधानं प्रयोज्यपरतन्त्रप्रदर्शनार्थं, अनुमतिवचनं प्रयोजकस्य मानसपरिणामप्रदर्शनार्थं, एतदेव भाष्यकारो दर्शयति-तद्यथा कृतकायसंरम्भ इत्यादिना वचननवकेन, यथा चायं कायसंरम्भः कृतकारितानुमतिभेदेन विकल्पितः एवं समारम्भारम्भावपि कृतकारितानुमतिविकल्पितौ वाच्यौ, समारम्भ करोति समारम्भं कारयति समारम्भमनुमन्यते कायेनेत्यादि नवधा विकल्पना, तथाऽऽरम्भं करोति कारयत्यनुमोदते चेति नवैव विकल्पा वेदितव्याः, _ 'तदपी'त्यादिना पुनश्चतुर्द्धा भिनत्ति, कृतकायसंरम्भाधिकरणादि पुनरेकैकं कषायविशेषाच्चतुर्विधं भवति, कषायाः प्रागभिहितलक्षणाः सामान्येन विशेषो-भेदः तद्भेदाच्चतुर्विधं भवति, 'तद्यथेत्यादिना दर्शयति, यथाऽभिहितलक्षणात् विकल्पात् क्रोधकृतकायसंरम्भः एवं मानमायालोभकृतकायसंरम्भ इत्यपि वाच्यं, एवं क्रोधकारितकायसंरम्भः मानमायालोभकारितकायसंरम्भ इत्यपि वाच्यं, तथा क्रोधानुमतकायसंरम्भः मानमायालोभानुमतकायसंरम्भ इत्यपि वाच्यं, एवं वाङ्मनः संयोगाभ्यामपि वक्तव्यमित्यतिदेशवाक्यं एवमित्युक्तप्रकारेण वाग्योगेनापि क्रोधादिविशिष्टेन वाच्यं कोधकृतवाक्संरम्भः मानमायालोभकृतवाक्संरम्भ इत्यपि वाच्यं तथा क्रोधकारितवाक्संरम्भ (मानमायालोभकारितवाक्संरम्भ) इत्यपि वाच्यं तथा क्रोधानुमतवाक्संरम्भः मानमायालोभानुमतवाक्संरम्भ इत्यपि वाच्यं, एवं मनोयोगेनापि क्रोधादिविशिष्टेन विकल्पा एतावन्त एव वाच्याः, क्रोधकृतमनःसंरम्भः मानमायालोभकृतमनःसंरम्भ इत्यपि वाच्यं, तथा क्रोधकारितमनःसंरम्भः मानमायालोभकारितमन:
SR No.022490
Book TitleTattvarthadhigam Sutram Part 06
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages122
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy