SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ૨૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ यस्मात् प्रदेशानाम् उक्तलक्षणानां संहारविसगौं सङ्कोचविकाशाविष्टौअभ्युपगतौ प्रदीपस्येवेति दृष्टान्तः, एनमेव व्याचष्टे - ' तद्यथे 'त्यादिना तैलवर्त्यग्न्युपादानप्रवृद्धः इत्यनेन अविकलां हेतुसामग्रीमाह, प्रदीपो विशिष्टज्वालात्मकः प्रतिबद्धप्रभासङ्घातपरिवारः महतीमपि शालामपि कूटाकारशालां सन्निवेशविशेषरूपां प्रकाशयति, अण्वीमपि लघ्वीमपि अपरित्यक्तपरिवार एव, एवं माणिकावृत्तो माणिकां प्रकाशयति, माणिका मानभेदः, एवं द्रोणावृत्तो द्रोणं प्रकाशयति, द्रोणोऽपि मानभेद एव, आढकावृत्तश्चाढकं प्रकाशयति, मानभेदमेव, एवं प्रस्थावृत्तः प्रस्थं मानभेदमेव, पाण्यावृत्तः पाणिमेव प्रकाशयति, एवं दृष्टान्तः, अयमर्थोपनयः - एवमेव प्रदेशानामुक्तलक्षणानां संहारविसर्गाभ्यां कर्मसचिवतत्स्वभावतया सङ्कोचविकाशाभ्यां जीवः - आत्मा महान्तं प्रमाणतः हस्त्याद्यपेक्षया अणुं वा प्रमाणत एव (?) कुड्याद्यपेक्षया, किमित्याहपञ्चविधं शरीरस्कन्धमौदारिकादिलक्षणमभिहितस्वरूपं, अयमेव विशेष्यते-‘धर्मे'त्यादिना धर्मश्चाधर्मश्चाकाशं च पुद्गलजीवप्रदेशाश्चेति समासस्तेषां समुदायः तं व्याप्नोति जीव इति, किमुक्तं भवति ? - अवगाहत इत्यर्थः, तदित्थं 'धर्माधर्मे 'त्यादि धर्मश्चाधर्मश्चेति द्वन्द्वः, एषां धर्माधर्माकाशजीवानामिति, अमूर्तत्वसाधर्म्यादित्थमुपन्यासः, परस्परेण वृत्तिरितीतरेतरानुवेधस्तत्स्वभावतया न विरुध्यते, पुद्गलेषु च स्कन्धादिषु न विरुध्यते, कुत इत्याह- अमूर्तत्वाद् धर्मादीनां, एवं व्यवहारनयमतादवगाह्यादि, निश्चयतस्तु सर्व एव भावा: स्वावगाहा इति । 'अत्राहे'त्यादि सति प्रदेशसंहारविसर्गसम्भवे उक्तनीत्या कस्मादसङ्ख्येयभागादिषु लोकस्य जीवानामवगाह :- प्रवेशो भवति ? सर्वप्रदेशोपसंहारेण नैकप्रदेशादिषु ?, प्रतिबन्धकस्याभावात् संहरणादिति तथा संहरणोपपत्तेरित्यभिप्रायः, अत्रोच्यते- 'सयोगत्वा ' दित्यादि सयोगत्वात् संसारिणां योगमधिकृत्य नैकप्रदेशादिष्ववगाहः, सरूपत्वादित्यभिप्रायः, सिद्धानां સૂત્ર-૧૬
SR No.022489
Book TitleTattvarthadhigam Sutram Part 05
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages186
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy