SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥५- २३॥ शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च 18 अणवः स्कन्धाश्च ॥५- २५॥ सङ्घातभेदेभ्य उत्पद्यन्ते ॥५- २६ ॥ भेदादणुः ॥५-२७॥ भेदसङ्घाताभ्यां चाक्षुषाः ॥५- २८॥ उत्पादव्ययध्रौव्ययुक्तं सद् ॥५- २९॥ तद्भावाव्ययं नित्यम् ॥५-३०॥ अर्पितानर्पितसिद्धेः ॥५-३१॥ स्निग्धरूक्षत्वाद्बन्धः ॥५-३२॥ न जघन्यगुणानाम् ॥५-३३॥ गुणसाम्ये सदृशानाम् ॥५-३४॥ द्वयधिकादिगुणानां तु ॥५-३५॥ बन्धे समाधिकौ पारिणामिकौ ॥५-३६॥ गुणपर्यायवद्द्रव्यम् ॥५-३७॥ कालश्चेत्येके ॥५-३८॥ सोऽनन्तसमयः ॥५-३९॥ द्रव्याश्रया निर्गुणा गुणाः ॥५-४० ॥ तद्भावः परिणामः ॥५-४१॥ अनादिरादिमांश्च ॥५-४२॥ रूपिष्वादिमान् ॥५-४३॥ योगोपयोगौ जीवेषु ॥५- ४४॥ ॥५- २४॥
SR No.022489
Book TitleTattvarthadhigam Sutram Part 05
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages186
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy