SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 17 શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ પાંચમો અધ્યાય अजीवकाया धर्माधर्माकाशपुद्गलाः ॥५-१॥ द्रव्याणि जीवाश्च ॥५-२॥ नित्यावस्थितान्यरूपीणि ॥५-३॥ रूपिणः पुद्गलाः ॥५-४॥ आऽऽकाशादेकद्रव्याणि ॥५-५॥ निष्क्रियाणि च ॥५-६॥ असङ्ख्येयाः प्रदेशा धर्माधर्मयोः ॥५-७॥ जीवस्य च ॥५-८॥ आकाशस्यानन्ताः ॥५-९॥ सङ्ख्येयासङ्ख्येयाश्च पुद्गलानाम् ॥५-१०॥ नाणोः ॥५-११॥ लोकाकाशेऽवगाहः ॥५-१२॥ धर्माधर्मयोः कृत्स्नेः ॥५-१३॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥५-१४॥ असङ्ख्येयभागादिषु जीवानाम् ॥५-१५॥ प्रदेशसंहारविसर्गाभ्यां प्रदीपवद् ॥५-१६॥ गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ॥५-१७॥ आकाशस्य अवगाहः ॥५-१८॥ शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥५-१९॥ सुखदुःखजीवितमरणोपग्रहाश्च ॥५-२०॥ परस्परोपग्रहो जीवानाम् ॥५-२१॥ वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥५-२२॥
SR No.022489
Book TitleTattvarthadhigam Sutram Part 05
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages186
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy