SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ ૧૦૫ सर्वसद्गतिविशेषाणां प्रसवहेतुत्वात्, धर्मास्तिकायो मातृकापदं, स एव च सर्वसत्स्थितिविशेषप्रसवव्यावृत्त्यपेक्षया अमातृकापदम्, एवं च द्विवचनबहुवचने अपि भावनीये, असद् असती असन्तीत्यपि, तदुपाध्यभेदतोऽदुष्टमेव, नयत्वं च तथा तदंशप्रतिपत्त्येति । उक्तो द्विभेदोऽपि द्रव्यास्तिकः, पर्यायास्तिकमधिकृत्याह-उत्पन्नास्तिकस्य प्राग् निरूपितशब्दार्थस्य किमित्याह-उत्पन्नं चेत्यादि उत्पन्नं वा वर्त्तमानक्षणस्थित्येव सत्, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनासत्त्वात्, एवमेवैकं धर्मास्तिकायादि, उत्पन्ने वा द्वे वस्तुनी सती, उत्पन्नानि वा बहूनि सन्ति भिन्नान्येव इत्थं चैतद्, अन्यथाऽभावः, एतेन पर्यायास्तिको व्याख्यातः, तत्त्वतो वस्तुन एव पर्यायत्वात्, अत एवैतन्मतानुसारिप्रलापो यदुत क्षणस्थितिधर्माभाव एव नाश इति, विपक्षे बाधामाह-परपरिकल्पितं च सत् उत्पन्नं वा स्यात् अनुत्पन्नं वा ?, आद्यपक्षेऽस्मत्पक्षसिद्धिः, उत्तरपक्षेऽसत्त्वं, तदाह- 'अनुत्पन्नं चे 'त्यादि, अनुत्पन्नं च-अप्रादुर्भूतं वान्ध्येयादि, अनुत्पन्ने वा खरविषाणशशविषाणौ, अनुत्पन्नानि वा खकुसुमभेकजटाभारकूर्मरोमादीनि, किमित्याह-असत्, सर्वमिदमसत्, सल्लक्षणस्योत्पादस्याभावात्, एवमुक्तनीत्या धर्मादि द्रव्यं स्यात् सत् स्यात् असत्, स्यान्नित्यं स्यादनित्यमिति तत्त्वेन सूचितं, इह द्रव्यार्थनयप्रधानतायां पर्यायगुणभावेन च प्रथमभङ्गः, प्राधान्यं चेह शब्देन विवक्षितत्वात् शब्दाधीनम्, शब्दानुपात्तस्य त्वर्थतो गम्यमानस्य गुणभाव:, पर्यायनयप्रधानतायां द्रव्यनयगुणभावेन च द्वितीयः, 'अर्पित' इत्यादि अनेन तु तृतीयः स्यादवक्तव्यमिति, युगपद्वस्त्वात्मन्यस्तित्वनास्तित्वाभ्यामर्पिते विवक्षिते क्रमेण चानुपतीते क्रमेणाक्रमेण चाभिधातुमविवक्षिते पूर्वभङ्ग (म) प्राप्तः यतश्चैवमतो न वाच्यं, कथमित्याहसदित्यसदिति चैकेन रूपेण किं तर्ह्यभयेनैकेनार्पितं तच्च तथा अवाच्यं, तद्विवक्षितस्यार्थस्य शब्दस्य चासम्भवाद् अतः स्यादवक्तव्यमिति, एते સૂત્ર-૩૧
SR No.022489
Book TitleTattvarthadhigam Sutram Part 05
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages186
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy