________________
૧૦૪
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ સૂત્ર-૩૧ उत्पन्नास्तिकं च पर्यायनय इति, एषामर्थपदानीत्यादि एषांद्रव्यपर्यायनयभेदानां द्रव्यास्तिकादीनां अर्थानि पदान्यर्थपदानि, कानि तानीत्याह-'द्रव्यं चे'त्यादि, द्रव्यं चेति शुद्धद्रव्यास्तिकप्रकृतेर्द्रव्यमेव सत्, गुणकर्मसामान्यविशेषसमवायानामपि तन्मात्रत्वात्, तदग्रहे तु तबुद्ध्यभावाद्, पितृपुत्रभ्रातृभागिनेयादिसम्बन्धविशिष्टैकपुरुषवत्, एवं द्रव्यं द्रव्ये द्रव्याणि वा सदेव, सङ्ख्याया अपि सत्त्वाव्यतिरेकात्, अन्यथा तदसत्त्वप्रसङ्गात्, खरविषाणादिकल्पत्वात्, प्रतीत्यनुपपत्तेरिति, यत्र तु नैवं प्रतीतिः तदसदित्याह- असदिति यस्य नाम-संज्ञिता तत् संज्ञिरूपमसन्नामकं, नास्ति, संज्ञिरूपाभावाच्च संज्ञापि नास्ति, परस्परापेक्षितत्वात् संज्ञासंज्ञिनोः, एवं वा शब्देन गुणाद्यभाव एवोच्यत इति, तन्नासतो व्यावृत्त्या सद्, अपि तु सदेवेति, अतः असन्नाम नास्तीति तुच्छं तत्, न किञ्चिदित्यर्थः, तत्ततोऽपि व्यावृत्त्यादिवृत्ताभावः, एवं द्रव्यास्तिकस्य सङ्ग्रहात्मनः शुद्धप्रकृतेः सन्मात्रतत्त्वमिति, मातृकापदास्तिकस्यापि प्राग्निरूपितशब्दार्थस्याशुद्धद्रव्यास्तिकस्येति योऽर्थः, किमित्याह-मातृकापदं वा धर्मास्तिकायादि सत्, सर्वास्तिकायानामस्तिकायत्वात्, मातृकापदे च जीवात्मके (? जीवपुद्गलात्मके) सती, भेदनिबन्धनत्वात् द्वित्वादिसङ्ख्यायाः, मातृकापदानि च धर्माधर्माकाशादीनि सन्ति, व्यवहार्यव्यवहारतादिभावव्यवहारसिद्धः, अन्यच्चैकसङ्ख्यायाः अयोगादिति, यथा चैकवचनादेः सद्ग. कादिसङ्ख्याप्रतीतिरेव, यतो मातृपदमित्युक्ते सत् प्रतीयते, मातृकापदे चेति सती मातृकापदे इति, सन्ति मातृकापदानि चेति सन्ति, एते च धर्मादयः परस्परविलक्षणा इत्याह-अमातृकापदं चेत्यादि धर्मास्तिकायस्वलक्षणमधर्मास्तिकायस्वलक्षणं न भवति, इतरेतररूपापत्त्येतरेतराभावप्रसङ्गात्, तदिहास्त्यंशगोचरं मातृकापदं, इहैव पररूपनास्तित्वागोचरं मातृकापदमसत्, तस्य पररूपेण नास्तित्वादिति, एवं शेषेष्वपि भावना कार्या,