SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ १६ प्रमाणनयतत्त्वालोकालङ्कारः। प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपू. र्वचरोत्तरचरसहचराणामनुपलब्धिरिति॥ ९४ ॥ स्वभावानुपलब्धिर्यथा नास्त्यत्र भृतले कुम्भ उ. पलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भात्॥ ॥९५॥व्यापकानुपलब्धिर्यथा नास्त्यत्रप्रदेशे पनसः पादपानुपलब्धेः ॥ ९६ ॥ कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीजमकरानवलोकनात् ॥ ९७ ।।। कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयोभावास्तत्त्वार्थश्रद्धानाभावात् ॥ ९८ ॥ पूर्वचरानुपलब्धिर्यथानोद्गमिष्यति मुहर्त्तान्तेस्वातिनक्षत्रं चित्रोदयादर्शनात् ॥ ९९ ॥ उत्तरचरानुपलब्धिर्यथा नोदगमत् पूर्वभाद्रपदामुहू त्पूर्वमुत्तरभाद्रपदोद्गमानवगमात् ॥१०॥ सहचरानुपलब्धिर्यथा नास्त्यस्यसम्यग्ज्ञानंसम्यग्दर्शनानुपलब्धेः ॥ १०१ ॥ विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा ॥१०२॥
SR No.022482
Book TitlePramannay Tattvalkalankar
Original Sutra AuthorN/A
Author
PublisherUnknown
Publication Year
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy