SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका । पृ.सं. गा.सं. पृ.सं. गा.सं. ताविकभेदाभेदव्यवस्थोपादानं २२ ३६ प्रतिपादनं ३२-६४ ६५-६६ तृतीयः परिच्छेदः परमाणूनामेकांतेनान्यत्वाभ्युपगमेनित्यत्वैकांतनिराकरणं ... २२ ३७ दोषोपन्यासः ३२-३३ ६७-६८-६९ नित्यत्वैकांतपक्षाभ्युपगमायाभिमत सर्वावयवावयविव्यतिरेकाव्यतिरेकपक्षे व्यंग्यव्यंजकभावे दूषणं दूषणोद्भावनं द्रव्यपर्याययोरभेदप्रकारः .... ३३ ७१ नित्यत्वैकांतपक्षे परिणामदौर्घ द्रव्यपर्यायो)दप्रकारः .... ३४ ७२ व्योपदेशः .... २३ ३९ ___पंचमः परिच्छेद: सांख्यमते बंधमोक्षाभावप्रतिपादनपुरस्सर अपेक्षानपेक्षयोः पार्थक्येनैकांताभ्युपमार्हतसिद्धांते तयोः सत्त्व ___ गमे दोषोल्लेखः ... ३४ ७३ प्रतिपादनं .... २३ ४० अपेक्षानपेक्षयोरुभयैकोतपक्षे दूषणं ३५ ७४ क्षणिकैकांतपक्षे दूषणोद्भावनं.... २३ ४१ तयोरनेकांतत्वसमर्थनं .... ३५ ७५ असत्कार्यवादप्रतिषेधः .... २४ ४२ षष्ठः परिच्छेदः क्षणिकैकांतपक्षे हेतुफलादीनाम सर्वथा सर्वेषां वस्तूनां हेतोरागमाच्च सिद्धौ संभवप्रतिपादनं .... २५ ४३ __दोषोपन्यासः संतानकल्पनेन तस्य संवृतित्वे । सर्वथोभयैकांते दूषणं .... ३५ ७७ दोषोद्भावनं ... २५ ४४ उभयोरनेकांतनिरूपणं .... ३६ ७८ संतानतद्वतोरवाच्यत्वाभ्युपगमे सप्तमः परिच्छेदः दोषोपन्यासः . .... २६ ४५-४६ अंतस्तत्त्वस्यैव तत्त्वत्वे दृषणप्रतिअवाच्यत्वाभ्युपगमे प्रतिषेधः ___पादनं __ स्यापि दौर्घव्यं .... २६ ४७-४८ ज्ञानाद्वैतवादिनं प्रति दोषाविर्भावः ३७ ८० सर्वथावक्तव्यवादिनं प्रत्युपालंभः२७ ४९-५० सर्वथा बहिरंगतत्त्वाभ्युपगमे दोषोक्षणिकैकांते हिंसा बंधमोक्षादयश्च न .. पन्यासः • संघटते इति विवरणं .... २७ ५१ बहिरंतोभयकांते दूषणं .... ३८ ८२ क्षणिकैकांतवादिवचनविरोधोलेख: २८ ५२ भाव एव तत्त्वं नाभाव इति मतस्य विभागार्थ निमित्ताभ्युपगमेऽपि दूष निराकरणं .... ३८ ८३ णोल्लेखः ... २८ ५३ अनुमानप्रणाल्या बाह्यार्थसिद्धिः ३८ ८४ क्षणिकैकांतपक्षे-उत्पादादीनामसंभवो सिद्धसाधनतापरिहारपुरस्सरं पदेशः ..... २८५४ ___ बाह्यार्थप्रकटीकणं .... ३९ ८५ नित्यत्वानित्यत्वोभयैकांतपक्षे दूषणं २९ ५५ पुनरपि बाह्यार्थप्रतिपादनं .... ३९ ८६ अनेकांतसमर्थनं २९-३० ५६-५७ वाह्यार्थे सत्येव प्रमाणाप्रमाणव्यवस्थेति . एकत्रोत्पादव्यययोर्विरोधव्यवस्था ३० ५८ प्रतिपादनं ... ४० ९ लौकिकदृष्टांतेन, उत्पादव्ययध्रौव्य ___अष्टमः परिच्छेदः परिणामविरोधप्रदर्शनं ३० ५९-६० दैवादेवार्थसिद्धिस्वीकारे दोषाख्यानं ४० ८९ चतुर्थः परिच्छेदः पौरुषादेवार्थसिद्ध्यभ्युपगमे दूषणगुणिगुणकार्यकारणादीनां भेदाभ्यु प्रतिपादनं ....... ४० (९ _ पगमे दोषोपन्यासः ३१ ६१-६२-६३ सर्वथा दैवपौरुषोभयैकांताभ्युपगमे समवायादिसंबंधाभ्युपगमे दूषण दूषणं ... .... ४१ ९०
SR No.022470
Book TitleAapt Pariksha Patra Pariksha Cha
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherSanatan Jain Granthmala
Publication Year1913
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy