SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सनातनजैनग्रंथमालायापृ.सं. गा.सं. । पृ.सं. गा.सं. अर्थसिद्धास्तविककारणोपादनं ४१ ९१ । सम्यग्ज्ञानस्य निर्दोषतया प्रमानवमः परिच्छेदः णत्वनिर्वाचनं . .... ५१ ४ परदुःखे कृते पापं तत्सुखे पुण्यं स्वदुः सम्यग्ज्ञानस्य स्वार्थव्यवसायाखात्पुण्यं परदुःखास्पापमिति मत ___त्मकत्वसमर्थनं .... ५३ ६ निराकरणं ४१-४२ ९२-९३ स्वार्थव्यवसायात्मकत्वसाध्यसाधनसम्यग्ज्ञाउभयकांताभ्युपगमे दूषणं .... ४३ ९४ नवहतोरप्रयोजकत्वनिराकृतिः ५६ ३५ सुखासुखसत्त्वप्रकारः ... ४२ ९५ बाह्यपदार्थसमर्थनं- . .... ५७ १५ दशम परिच्छेदः सम्यग्ज्ञानमर्थव्यवसायात्मकमेव न स्वन्यवसर्वमज्ञानाद्वंधवे स्तोकज्ञानान्माक्षत्वे ।। सायात्मकमिति मतनिराकरणं ५८ ३२ दोषोपन्यासः अर्थज्ञानस्य ज्ञानांतस्वेद्यत्वमभ्युपगम्य उभयकांते दूषणं स्वार्थव्यवसायात्मकत्वप्रतीतेर्बाधोपास्तविकी बंधमोक्षव्यवस्था ४३ ९८ पपत्तौ निराकरणं ... ..... ६० ७. ईश्वरप्रेरणान्मोक्ष इति निराकरणं, परोक्षत्वहेतुना स्वार्थव्यवसायात्मकत्वप्रतीतौ कामादीनां कर्मणां च वैचित्र्यम बाधोपन्यासे समाहितिः .... ६० ३१ .. नादीति द्योतनं वा .... ४३ ९९ अचेतनत्वहेतुना ज्ञानस्य स्वव्यवशुद्ध्यशुद्धिस्वरूपप्रतिपादन ४४ १०० ___सायात्मकत्वबाधने दोषोपन्यासः ६१ ३१ प्रमाणतत्त्वनिरूपणं .... ४४ १०१ प्रमाणतत्त्वस्य सर्वथा निषेधकत्वे दोप्रमाणफलोपदर्शनं .... ४५ १०२ षोपन्यासोयं स्याद्वादास्यपदार्थसाधनसमर्थनं ४११०३-१०४ प्रमाणभेदप्ररूपणं स्याद्वादकेवलज्ञानयोः कथंचित्सामा एकांतेनाभ्युपगतैकद्वित्रिचतुःपंचन्यनिदर्शनं ___षद्प्रमाणवादिनां प्रमाणसंख्या नयस्वरूपाख्यानं ४७ १०६ विघटनं नयविषयद्रव्यस्वरूपाख्यानं ४७ १०७ तर्काख्यप्रमाणस्य सिद्धिः ... १६ ३८ नयानां सापेक्षत्वनिरपेक्षत्वे साफल्य प्रत्यक्षस्य विशदज्ञानत्वसमर्थनं ६. २८ वैफल्यप्रदर्शनं ४७-४८ १०८-१०९ इंद्रियानींद्रियातींद्रियभेदात्प्रत्यक्षस्य काक् अस्तित्वनास्तित्वरूपद्विविषया त्रैविध्यं ... न भवतीति सिद्धांतनिराकरणं ४८ ११० स्वसंवेदनाख्यचतुर्थप्रत्यक्षस्य निषेधः ६८ १८ वचोलक्षणाख्यानं ४८ १११ इंद्रियप्रत्यक्षविवरणं सामान्यमेव वाचोऽर्थः इति मतस्य स्मृत्यादिपरोक्षप्रमाणनिरूपणं .... ६९ १. कदर्थनप्ररूपणं .... ४९ ११२ स्मृतिप्रमाणनिरूपणं स्याद्वादस्वरूपाख्यानं ... ४९ ११३ प्रत्यभिज्ञानस्वरूपवर्णनं ... ६९ शस्त्रोपसंहारकारिका ... ४९ ११४ अनुमानस्वरूपाख्यानं .... ७० अंत्यमंगलं .... २० ११५ श्रुतज्ञानस्वरूपाख्यानं ... ७६ इत्याप्तमीमांसा समाप्ता शब्दस्य पौरुषेयत्वापौरुषेयत्वविचारः ७६ ३७ विषयविप्रतिपत्तिनिराकरणं ... ७९ १९ अथ प्रमाणपरीक्षा। फलविप्रतिपत्तिनिराकरणं .... ७९ २९ विषयानुक्रमणिका सनिकर्षादिप्रमाणवनिवृत्तिपूर्वक
SR No.022470
Book TitleAapt Pariksha Patra Pariksha Cha
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherSanatan Jain Granthmala
Publication Year1913
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy