SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ( ( ) काभिधे थे | एम. ए. इत्यादिविविधपदविभूषितकालिकताकाले जाधिष्ठातृमहोमहापाध्याय श्रीशतीश चंद्र विद्याभूषणैश्च स्याद्वादपतिश्रीमद्विद्यानंदास्तित्वसमयः ८०० तमस्त्रीष्टाब्दसान्निध्य एव विनिर्धारितः । अतः प्रमाणपरिपाठ्यानयाऽष्टमशताब्दस्य शेषार्द्धः प्रारंभश्च नवमशताब्दस्येति यथाविधः समयोऽस्माभिः पूर्व विज्ञापितः सएव श्रीविद्यानंदस्वाम्यस्तित्वसमयः प्रमाणपदमधिरोहति न तत्र कापि संशीतिः । समजनि खल्वयं समयों दाक्षिणे कार्णाटिके वेतिहासेऽतीव महत्वस्य धर्मक्रांतिश्चाभून्महती किल वि समयेऽस्मिन् । जैन वैदिक बौद्धधर्मधुरंधरविद्वान्सः समुपालेभिरेऽस्तित्वमेतस्मिन्नेवावसरे, आसीन्न्यायशास्त्रमेतर्ह्येवेत्युम्नतिपराकाष्ठामापन्नं व्यधत्त किलैतत्कालीनविद्वत्परिकरेण न्यायशास्त्रपथा स्वमतसत्यताविर्भावाय भूयान् प्रयास: समजनिषत च तदाखे वादविवादशास्त्रार्थाः अवसाने किमजनि धार्मिकविवादफलं, विजयं च क स्तेषु समुपादात्, विजयश्च सहि वैदुष्येण कारणांतरेण वाभूदित्यवशिष्टं वरीवार्तीतिहासज्ञानां परीक्षणाय । परंतु नात्र संशीतिर्यद्विवादास्तित्वकाले दिगबंर जैनसंप्रदायनिकेतनस्तंभायमानश्रीमदकलंक विद्यानंदादि दिग्विजयिविदुषां दर्शनसौभाग्यं नाभूद्वाहुल्येन सर्वेष्टां । ग्रंथरचना | दार्शनिको नैयायिकश्च समजनि श्रीमद्विद्यानंदिप्रभुरिति पूर्वे प्रतिपादितमतएवैष महात्मा विषयद्वयएवास्मिन् ग्रंथान् व्यरचि एतन्महोदयवैदुष्यमार्तंडप्रखरमयूखायमानः, आप्तमीमांसालंकारदेवालंकृतीत्य परनामभाक् विश्रुंतग्रंथोऽष्टसहस्स्याभिधः । श्रीमदुमास्वामिविरचितत्तत्त्वार्थ सूत्रस्योपरि विद्यते गंधहस्तिमहाभाष्यं । तत्प्रारंभे पंचदशाधिकशतपद्यविनिर्मिताप्तमीमांसाख्यं देवागमस्तोत्रामिधं वा मंगलाचरणं । तदुपरि श्रीमदकलंकदेवरचिताष्टशत्यभिधो ग्रंथस्तद्भाष्यभूतएवायमष्टसहस्त्र्यभिधो महान् ग्रंथः । अपरश्चैतस्य महात्मनो जैनदर्शनग्रंथतत्त्वार्थसूत्रोपरि श्लोकवार्तिकाभिषं भाष्यं तृतीयश्च सामंतभद्रयुक्त्यनुशासनटीकाग्रंथः । परीक्षापि विश्रुतग्रंथोस्य महोदयस्य । सतीष्वपि भूयसीषु तद्ग्रंथटीकासु, एतन्महोदय करविलसिताप्याप्त परीक्षालंकृतीत्यपराभिधा टीकाप्तपरीक्षायाः । ग्रंथचतुष्टयादस्मात् पत्रपरीक्षाप्रमाणपरीक्षाप्रमाणमीमांसाप्रमाणनिर्णयविद्यानंद महोदय बुद्धेशभवनव्याख्यानप्रभृतयोनेके ग्रंथा महात्मैतद्वैदुष्यविलसिताः संन्ति भुवि इति समाप्यतेऽयं निबंधोविधायपत्रपरीक्षा मंगलाचरणं । जीयान्निरस्तनिश्शेषसर्वथैकांतशासनं । सदा श्रीवर्द्धमानस्य शासनं जिनशासनं ॥ ४ ॥ * विदुषामनुचरो गजाधरलालोजैनः | १ श्लोकवार्तिकं लक्ष्यीकृत्यं विलिखितं श्रीमद्वादिराजसूरिणा पार्श्वनाथचरिते । ऋजुसूत्रं स्फुरद्रत्नं विद्यानंदस्य विस्मयः । शृण्वतामप्यलंकारं दीप्तिरङ्गेषु रंगति ॥ २ मैसूरकुर्गेतिपत्तनद्वयशिलालेखाभिधे प्रथेऽपि मि. ल्युई राईसमहोदयैरेतद्ग्रंथनामोल्लिखितं । ३ यशोधरचरितकाव्य प्रस्तावनाशयम लिषेणप्रशस्तिनिम्नलिखितपद्यं समुद्धृत्य श्रीमत्पत्रिकेसरिणां त्रिलक्षणकदर्शनाभिधाथः कल्पितः परंतु त्रिलक्षणकदर्थनाभिधानो नापरः कश्चिदपि ग्रंथः किंतु पार्श्वजिनेन्द्रफणोपरि श्रीमत्पात्र केस - र्यनुमानविषयक भ्रमनिराकरणाय यत् पद्यं व्यलेखि श्रीमत्या पद्मवतीदेव्या तस्यैवात्र तात्पर्य । महिमा स पात्र फेसरिगुरोः परं भवति यस्य भत्तयासीत् पद्मावती सहाया त्रिलक्षणकदर्शनं कर्तुं ॥ १ ॥ • सारांशभूतोयं निबंध ः किल श्रीयुतत त्यानेमिनाथपांगललिखित महाराष्ट्रीय लेखस्य तत्र मूललेखकानेक विचारासम्मतत्वात् परिवर्तितोयं बहुभास्माभिः संशुध्येतिहासिक पुस्तकान्तरात् स्वतश्च विचारवाहुल्यं समुद्बोधितं चात्रेति ।
SR No.022470
Book TitleAapt Pariksha Patra Pariksha Cha
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherSanatan Jain Granthmala
Publication Year1913
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy