SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २४ अभिन्नमेव भिन्नमेव वा प्रमाणात् फलं तस्य तदाभासमिति । प्रमाणप्रतिपन्नार्थैकदेशपरामर्शो नयः ॥ ५१ ॥ स्वाभिप्रेतादशादितरांशापलापी पुनर्नयामासः । स व्याससमासाभ्यां द्विप्रकारः । व्यासतोऽनेकविकल्पः । समासतस्तु द्विभेो । द्रव्यार्थिकः पर्यायार्थिकश्च ॥ ६० ॥ श्राद्यो नैगमसङ्ग्रहव्यवहारभेदात्रेधा ॥ ६१ ॥ तत्र श्रन्यान्यगुणप्रधानभूतभेदाभेदप्ररूपणो नैगमः ॥ ६२ ॥ धर्मयोर्धर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ॥ पर्याययोर्द्रव्ययोद्रव्य पर्याययोश्च मुख्या मुख्यरूपतया यद्विवक्षणं स एवंरूपो नैके गमा बोधमार्गा यस्यासौं नैगमो नाम नयः प्रवचन प्रसिद्ध निलयनप्रस्थदृष्टान्तद्वयगम्यः । उदाहृतिर्यथा - सच्चैतन्यमात्मनीति धर्मयोः १ । वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः २ | क्षणमेकं सुखी विषयासक्तजीव इति तु धर्मधर्मिणोः ३ ॥ इति ॥ धर्मद्वयादीनामेकान्तिकपार्थ क्याभिसन्धिनैगमा भासः ॥ ६३ ॥
SR No.022468
Book TitleSyadwad Bhasha
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Grnathmala
Publication Year1982
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy