SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पुरुषो वक्तृत्वाद्, यः पुनैवतभगो-प्रक्ताः पलखण्ड इत्यव्यतिरेकः ७ । अनित्यः शब्दः कृतकत्वादाकाशवदित्य प्रदर्शितव्यतिरेकः ८ । अनित्यः शब्द कृतकत्वाद्, यदकृतकं तन्नित्यं दृष्टं यथाऽऽकाशमिति विपरीतव्यतिरेकः ह | इति ॥ उपनयाभासो यथा - परिणामी शब्दः कृतकत्वाद्, यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकथ कुम्भ इति चेति । sarora धर्मिणि साधनधर्म वा दृष्टान्तधर्मिणि उपसंहरतः उपनयाभासः । तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति तस्मात्परिणामी कुम्भ इति चेति । अत्रापि साधनधर्म साध्यधर्मं वा दृष्टान्तधर्मिणि उपसंहरतो निगमनाभासः । अनाप्तवचनप्रभवं ज्ञानमागमाभासः ॥ ५७ ॥ यथा - मेकलकन्यकायाः फूले ताल हिन्तालयोम् ले सुलभाः पिण्डखजूराः सन्ति त्वरितं गच्छत गच्छत शावकाः । प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं संख्याभ्यासः । सामान्यमेव विशेष एव तदद्वयं वा स्वतन्त्रमित्यादिरस्य विषयाभासः || ५८ ॥
SR No.022468
Book TitleSyadwad Bhasha
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Grnathmala
Publication Year1982
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy