SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ २६० विश्वतत्त्वप्रकाशः [ ७९ किंचित् फलमस्तीति त्रैवर्णिकत्वं महापापस्य फलं स्यात् । ननु तत्करणे न किंचिदिति न वक्तव्यं नित्यापूर्वलक्षणस्यादृष्टस्योत्पत्तिकथनादिति चेत् तर्हि नित्यापूर्वात् किं फलं भवति । न किंचित् फलमिति चेत् तर्हि तदेव तत्करणे न किंचित् फलमित्युच्यते । यदप्यवोचत् गृहस्थोऽपि विमुच्यत इति तदप्यसंगतम् । ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः' । इति चतुर्णामाश्रमाणां निरूपणस्य वैयर्थ्यप्रसंगात् । ' यदहरेव विरजेत् तदहरेव प्रव्रजेत्' इत्यादिवाक्यानामसत्यत्वप्रसंगाच्च । कुतः गृहस्थस्यापि मोक्षसंभवे प्रव्रज्यायाः निष्फलत्वात् । यदपि प्राभाकरः प्रत्यचूचुदत् - नित्यनैमित्तिकानुष्ठानमपि मोक्षकांक्षिणा न विधीयत इति - तदप्यसंगतम् । सर्वानुष्ठानाभावेऽपि मोक्ष संभवे वनस्पत्यादीनामपि मोक्षप्राप्तिप्रसंगात् । अथ तेषां तत्त्वज्ञानाभावान्न मोक्षप्राप्तिरिति चेत् तर्हि जैनमतातिरिक्तानामपि तत्त्वज्ञानाभावात् मोक्षप्राप्तिर्न स्यात् । तत् कथमिति चेत् परैर्निरूपितप्रकारेण पदार्थानां याथात्म्या प्राणियों के लिए नही - अतः इन के न करने से त्रैवर्णिकों को ही हानि होती है यह कहें तब तो त्रैवर्णिक होना बडा दुःखदायी होगा क्यों कि उनके विहित कर्म करने से कुछ लाभ नहीं होता किन्तु न करने से हानि होती है । अतः यह विहित कर्म की कल्पना भी ठीक नही है 6 गृहस्थ भी मुक्त होता है ' यह कथन भी अनुचित है - यदि गृहस्थ भी मुक्त होते हैं तो ब्रह्मचारी, गृहस्थ, वानप्रस्थ, संन्यासी – ऐसे चार आश्रमों का विधान व्यर्थ होगा । ' जिस दिन वैराग्य हो उसी दिन संन्यास लेना चाहिये ' यह वाक्य भी निरर्थक होगा । नित्य, नैमित्तिक कर्म भी मोक्षप्राप्ति के लिए छोडने चाहिए ऐसा प्राभाकरों का मत है । किन्तु सिर्फ कर्म न करने से मोक्षप्राप्ति नही होती । यदि वैसा होता तो वनस्पति आदि भी मुक्त हो जाते। अतः १ छात्रत्वेन स्थित्वा षोडशवर्षपर्यन्तं पठति स ब्रह्मचारी ततो गृहं गत्वा परिणीत : स गृहस्थः ततः सर्वं वर्जयित्वा एकां स्त्रीं गृहीत्वा वने स्थितः स वानप्रस्थः पश्चात् स्त्रीर हितो भिक्षुः ।
SR No.022461
Book TitleVishva Tattva Prakash
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1964
Total Pages532
LanguageHindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy