SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ विश्वतत्त्वप्रकाशः [ ४३ ननु ज्ञानं स्वप्रकाशाद् विनाश्यवत्' प्रकाशत्वात् प्रदीपवदिति । अत्र ज्ञानं विनाश्यवदित्युक्ते स्वोत्पत्या विनाश्यप्रागभाववत्त्वात् सिद्धसाध्यताप्रसंगः, तद्व्यवच्छेदार्थ स्वप्रकाशाद् विनाश्यवदित्युक्तम् । प्रदीपे यथा स्वोत्पत्या प्रागभावो विनाश्यते स्वप्रकाशादन्धकारो विनाश्यते तवदत्रापि ज्ञानोत्पत्या ज्ञानप्रागभावो विनाश्यते ज्ञानप्रकाशात् प्रागभावादन्या अविद्या विनाश्यते इति अविद्यायाः अभावादन्यप्रसिद्धिरिति चेन्न । हेतोर्विचारासहत्वात् । तथा हि । प्रकाशत्वं नाम अनुभवत्वं प्रकाशत्वमात्रं वा । प्रथमपक्षे अनुभवस्य हेतोः सपक्षे ऽभावेन पक्ष एव वर्तमानत्वात् अनध्यवसितत्वमेव स्यात् । साधनविकलो दृष्टान्तश्च । द्वितीयपक्षे पक्षीकृते ज्ञाने उद्योतत्वाभावात् स्वरूपासिद्धो हेत्वाभासः स्यात् । तृतीयपक्षो नोपपनीपद्यत एवाजडजडयोरनुभवोद्योतत्वयोः प्रकाशत्वस्या सामान्य संभवात् । किं च । ज्ञानं धर्मि तत्र नित्यानुभवः पक्षीक्रियते करणवृत्तिर्वा । प्रथमपक्षे स्वप्रकाशाद् विनाश्यवदिति प्रसाध्यत्वे मायावादिनो अपसिद्धान्त एव स्यात् । तन्मते नित्यानुभवनिवर्त्यविद्याभावेन स्वप्रकाशाद् विनाश्याभावाङ्गीकारात् । द्वितीय १४२ ज्ञान अपने प्रकाश से किसी वस्तु का नाश करता है वही अज्ञान है जैसे दीपक के प्रकाश से अन्धःकार का नाश होता है वैसे ज्ञान के प्रकाश से अज्ञान का नाश होता है; ज्ञान की उत्पत्ति से ज्ञान के अभाव का तथा ज्ञान के प्रकाश से अज्ञान का नाश होता है अतः अज्ञान और अभाव भिन्न हैं - यह कथन भी ठीक नही । दीपक के प्रकाश और ज्ञान के प्रकाश में मौलिक अन्तर है । दीपक का प्रकाश तो जड है, ज्ञान का प्रकाश चेतन अनुभवरूप है अतः इन दोनों में उपमा द्वारा विनाश्य वस्तु का स्वरूप सिद्ध नही होता । इस प्रश्न का प्रकारान्तर से भी विचार करते हैं। यहां ज्ञान से अज्ञान का विनाश होता है इस विधान में ज्ञान का तात्पर्य नित्य अनुभव से है या साधनरूप ज्ञान से है ? प्रथमपक्ष सम्भव नही क्यों कि मायावादियों के मत से नित्य २ अविद्या १ विनाशितुं योग्यं विनाश्यं विनाश्यमस्यास्तीति विनाश्यवत् । अभावरूपा न भवति किंतु भावरूपा इत्यर्थः इति चेन्न । ३ प्रकाशत्वस्य हेतोः । ४ ज्ञानं स्वप्रकाशाद् विनाश्यवत् अनुभवत्वात् प्रदीपवत् । ५ दीपे । संभवात् असामान्यमात्रम् । ७ नित्यानुभवः ज्ञानं करणवृत्तिर्वा ज्ञानम् । आवेद्यायाः नित्यानुभवेन निवर्तितुं न शक्यते नित्यत्वात् । ६ सामान्या८ नित्यायाः
SR No.022461
Book TitleVishva Tattva Prakash
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1964
Total Pages532
LanguageHindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy