SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ 末法是求求求求求求求求求求求求求求求求求法,求求求未然形 पश्चम रत्तम नग्रन्थरत्नाकर श्रीवीतरागाय नमः श्रीमत्समन्तभद्रस्वामिविरचिता आप्तमीमांसा. 珠光北陈东来来来来来来来来来来来来来来来来来来来来来来来来来来来来挑战未来来来来来来来来来来来来来来为 देवागमनभोयानचामरादिविभूतयः ।। मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥ १ ॥ अध्यात्मं बहिरप्येष विग्रहादिमहोदयः । दिव्यः सत्यो दिवौकः स्वप्यस्ति रागादिमत्सु सः ॥२॥ तीर्थकृत्समयानां च परस्परविरोधतः । सर्वेषामाप्तता नास्ति कश्चिदेव भवेद्गुरुः ॥ ३ ॥ दोषावरणयोर्हानिनिःशेषास्त्यतिशायना । क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः ॥ ४ ॥ सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षः कस्यचिद्यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥ ५ ॥ स त्वमेवासि निर्दोषो युक्तिशास्त्रविरोधिवाक् ।। अविरोधो यदिष्टन्ते प्रसिद्धेन न वाध्यते ॥ ६ ॥ त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम् । आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥ ७ ॥ कुशलाकुशलं कर्म परलोकश्च न क्वचित् । एकान्तग्रहरक्तेषु नाथ स्वपरवैरिषु ॥ ८ ॥ *RRRRRRRRRRRRRRRRRRRRRRRRRY 来来来来来来来来来来来来来客来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来名
SR No.022460
Book TitleAapt Mimansa
Original Sutra AuthorN/A
AuthorLalaram Digambariya Jain
PublisherJain Granthratna Karyalay
Publication Year1904
Total Pages32
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy