SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ नैयायिकमतम् । ६ चरन्ति, दृष्टिकरा एव भवन्तौत्यर्थः। प्रयोगस्तु सूत्रव्याख्यावसरोक्त एवात्रापि वक्तव्यः ॥ अथ शेशवड्याख्यामाह। कार्याकारणानुमानं यच्च तच्छेषवन्मतम्। तथाविधनदौपूराद्देवो दृष्टो यथोपरि ॥२१॥ कार्याल्लिङ्गात्कारणस्य लिङ्गिनोऽनुमानं ज्ञानं यत् । चकारः प्रागुतपूर्ववदपेक्षया समुच्चये। तच्छेषवन्मतम्। अयमत्र तत्त्वार्थः। यत्र कार्यात्कारणज्ञानं भवति, तच्छेषवदनुमानम् । अत्रापि प्राग्वत्कारणज्ञानस्य हेतुः कार्य कार्यदर्शनं तत्संबन्धस्मरणं चानुमानशब्देन प्रतिपत्तव्यम्। यथेत्युदाहरणोपन्यामार्थ: 10 प्रथममत्र योज्यः। तथाविधीवतरस्रोतस्वफलफेनादिवहनलोभयतटव्यापित्वधर्मविशिष्टो यो नदीपूरस्तस्माल्लिङ्गादुपरिदेश देवो मेघो वृष्ट इति ज्ञानम् । अत्र प्रयोगः प्राम्वत् । यच्च सामान्यतोदृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥ २२॥ 15 चः पुनरर्थे। यत्पुनः कार्यकारणभावादन्यत्र सामान्यतो विनाभावबलेन दृष्टं लिङ्गं सामान्यतोदृष्टं, तदेवम् । कथमित्याह। यथा पुंस्थेकस्माद्देशाद्देशान्तरप्राप्तिर्गतिपूर्विका तथा सूर्यपि मा देशान्तरप्राप्तिस्तथा गतिपूर्विका । अत्र देशान्तर- : प्राप्तिशब्देन देशान्तरदर्शनं ज्ञेयम् । अन्यथा देशान्तरप्राप्तेर्गति- 20
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy