SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ जैनमतम् । खल्पत्वादिति कारणानुमानम् ॥ अथ कार्यानुमानम् । बौवानामात्मत्वावशेषेऽपि नरपश्वादिषु देहादिवैचिश्यस्य कारणमस्ति, कार्यत्वात्, यथा घटस्य मृद्दण्डचक्रचौवरादिसामग्रौकलितः कुलालः। न च दृष्ट एव मातापितादिकस्तस्य हेतरिति कर्तव्यं, दृष्टकेतसाम्येऽपि, मुरूपेतरादिभावेन देहादौनां वैचित्र्यदर्श- 5 मात्, तस्य चादृष्टशभाशुभकर्माख्यहेतुमन्तरेणभावात् । चत एव शुभदेहादीनां पुण्यकार्यत्वं, इतरेषां तु पापकार्यत्वमिति कार्यानुमानम् ॥ सर्वज्ञवचनप्रामाण्यादा पुण्यपापयोरुभयोः सत्ता प्रतिपत्तव्या। विशेषार्थिना तु विशेषावश्यकटोकावलोकनौयेति॥ अथास्सवमाह। “मिथ्यावाद्यास्तु हेतवः” इत्यादि। अमद्देव- 10 गुरुधर्मषु मद्देवादिबुद्धिर्मिथ्यात्वम्। हिंसाद्यनिवृत्तिरविरतिः । प्रमादो मद्यविषयादिः । कषायाः क्रुधादयः । योगा मनोवाकायव्यापाराः। अत्रैवमक्षरघटना। मिथ्यात्वाविरत्यादिकाः पुनर्बन्धस्य ज्ञानावरणीयादिकर्मबन्धस्य ये हेतवः, स पासवो जिनशासने विज्ञेयः । श्रास्रवति कर्मभ्यः स पासवः । ततो 15 मिथ्यात्वादिविषया मनोवाकायव्यापारा एव शुभाशुभकर्मबन्धहेतुत्वादास्रव इत्यर्थः ॥ अथ बन्धाभावे कथमावस्योपपत्तिः, पासवात् प्राग्बन्धमनावे वा तस्य बन्धहेतुता, प्रागपि बन्धस्य सद्भावात् । न हि, यद्यद्धेतकं तत्तदभावेऽपि भवति, अतिप्रसङ्गात् । अमदेतत्, यत पात्रवस्य पूर्वबन्धापेक्षया कार्यत्वमिष्यते, 20 उत्तरबन्धापेक्षया च कारणवम् । एवं बन्धस्यापि पूर्वोत्तरासवापेक्षया कार्यत्वं कारणत्वं च ज्ञातव्यं, वीजाङ्करयोरिव
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy