SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १७ षड्दर्शनसमुच्चयः सटौकः । मांसभक्षणादिना च दृष्टफलमात्रेणैवावसितप्रयोजना भवन्त, किमदृष्टधर्माधर्मपचकल्पनेन । लोको हि प्रायेण सर्वोऽपि दृष्टमात्रफलाखेव कृषिवाणिज्यहिमादिक्रियासु प्रवर्तते। अदृष्टफखासु पुनर्दानादिक्रियावत्यल्प एव लोकः प्रवर्तते, न बड़ः । 5 ततश्च कृषिहिमाद्यशभक्रियाणामदृष्टफलाभावाद्दानादिशभक्रियाणामप्यदृष्टफलाभावो भविष्यतीति चेत्। न। यत एव लव्याद्यशुभक्रियासु दृष्टफलासु बहवः प्रवर्तन्ते, अदृष्टफलासु पुनर्दानादिशभक्रियावत्यल्प एव लोकः प्रवर्तते, तत एव कृषिहिमादिका दृष्टफला: क्रिया अदृष्टपापरूपफल्ला अपि 10 प्रतिपत्तव्याः, अनन्तसंसारिजौवमत्तान्यथानुपपत्तेः। ते हि कृषिहिंसादिक्रियानिमित्तमनभिलषितमप्यदृष्टं पापलक्षणं फलं बडा अनन्तसंसारं परिभ्रमन्तोऽनन्ता दह तिष्ठन्ति । यदि हि कृषिहिंसाधशभक्रियाणामदृष्टं पापरूपं फलं नाभ्युपगम्यते, तदा तस्कारोऽदृष्टफलाभावान्मरणानन्तरमेव सर्वेऽप्ययनेन मुक्ति 1। गच्छेयुः। ततः प्रायः शून्य एव संसारः स्यात्। ततश्च संसारे दुःखौ कोऽपि नोपलभ्येत । दानादिशभक्रियानुष्ठातारः शुभतत्फलविपाकानुभवितार एव च केवलाः सर्वत्रोपलभ्येरन् । दुःखिनश्चात्र बहवो दृश्यन्ते, सुखिनस्वल्पाः । तेन ज्ञायते । कृषिवाणिज्यहिंसादिक्रियानिबन्धनो ऽदृष्टपापरूपफलविपाको 20 दुःखिना, इतरेषां तु दानादिक्रियाहेतुको ऽदृष्टधर्मरूपफख विपाक इति। व्यत्ययः कस्मान्न भवतीति चेत्। उच्यते। अशभकियारभिणमेव च बहवात् शभक्रियानुष्ठातृणामेव च
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy