SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ जैगमतम् । ये तु कालं द्रव्यमिच्छन्ति, तन्मते षड्द्रव्यात्मको लोकः, पञ्चानां धर्मादिद्रव्याणां कालद्रव्यस्य च तत्र सद्भावात् । श्राकाशद्रव्यमेकमेवास्ति यत्र मो ऽलोकः लोकालोकयोापकमवगाहोपकारकमिति खत एवावगाहमानानां द्रव्याणामवगाहदायि भवति न पुनरनवगाहमानं पुनलादि बलादवगाहयति । अतो । निमित्तकारणमाकाशमम्बुवन्मकरादौनामिति । अत्रोकाका कथमवगाहोपकारक, अनवगायत्वादिति चेत्। उच्यते। तद्धि व्याप्रियतेवावकागदानेन, यदि गतिस्थितिहेतू धर्माधर्मास्तिकायौ तत्र स्याता ; न च तौ तत्र स्तः, तदभावाच्च विद्यमानो ऽव्यवगाहनगुणो नाभिव्यज्यते किलालोकाकाशस्येति ॥ ३ ॥ 10 कालो ऽर्धतीयद्वीपान्तर्वर्ती परमसूमो निर्विभाग एक: समयः । स चास्तिकायो न भण्यते, एकसमयरूपस्य तस्य निःप्रदेशत्वात् । आह च। __ तस्मान्मानुषलोकव्यापी कालो ऽस्ति समय एक दह । एकत्वाच्च म कायो न भवति कायो हि समुदायः ॥ १॥ 15 म च सूर्यादिग्रहनक्षत्रोदयास्ता दिक्रियाभिव्यज्य एकीयमतेन द्रव्यमभिधीयते । स चैकसमयो द्रव्यपर्यायोभयात्मैव, द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्मापि स्वरूपानन्यभूतक्रमाक्रमभाव्यनाथपर्यवमानानन्तसंख्यपरिमाणः, अत एव च म खप र्यायप्रवाहव्यापी द्रव्यात्मना नित्यो ऽभिधीयते । अतीतानागत- 20 वर्तमानावस्थाखपि कालः काल इत्यविशेषश्रुतेः। यथा होकः परमाणुः पर्यायैरनित्यो ऽपि द्रव्यत्वेन सदा मन्नेव न कदाधि
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy