SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ - जैनमतम्। १११ चतुर्थो अधिकारः। -00-000 अथादौ जैनमते लिङ्गवेषाचारादि प्रोच्यते । जेना द्विविधाः श्वेताम्बरा दिगम्बराच । तत्र श्वेनाम्बराणां रजोहरणमुखवस्त्रिकालोचादिर्लिङ्ग, चोलपट्टकल्पादिको वेषः। पञ्च समितयस्तिसश्च गुप्तयस्तेषामाचारः । र्याभाषेषणादाननिक्षेपोमर्मसंशिकः । पञ्चाङः समिती स्तिस्रो गुप्तौस्त्रियोगनिग्रहात् ॥१॥ इति वचनात् । अहिंसामत्यास्तेयब्रह्माकिंचन्यवान् क्रोधादिविजयी दालेन्द्रियो निर्यन्यो गुरुः । माधुकर्या वृत्त्या नवकोटौविशुद्धस्तेषां नित्यमाहारः। संयमनिर्वाहार्थमेव वस्त्रपात्रादिधारणम् । वन्द्यमाना धर्मलाभमाचक्षते । 10 दिगम्बराः पुनर्माम्बलिङ्गाः पाणिपात्राश्च । ते चतुर्धा काष्ठामा-मूलमक-माथुरमक-गोप्यमच-भेदात् । काष्ठामो चमसैवालेः पिछिका, मूलमझे मायूरपिच्छः पिच्छिका, माधुरमाझे मूलतोऽपि पिच्छिका नादृता, गोण्या मयूरपिच्छिका । श्राद्यास्वयोऽपि मजा वन्द्यमाना धर्मवृद्धि भएन्ति, स्त्रीणं 15 मुक्ति केवलिनां भुक्तिं सद्भतथापि मचीवरस्य मुक्ति च न मन्यते, गोप्यास्तु वन्द्यमामा धर्मचाभं भक्ति, स्वौण मुक्ति केवलिनां भुक्तिं च मन्यन्ते। गोप्या पापनौथा इत्ययुच्यन्ते ।
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy