SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ घड्दर्शनसमुच्चयः सटीकः। प्रमाणेरबाधितस्वरूपत्वेन शोभना विचाराः सुविचाराने विद्यन्ने यस्य स सुविचारवान्, न पुनरविचारितरमणीयविचारकानिति। अनेनापरदर्शनान्यविचारितरमणीयानीत्यावेदितं मनाव्यम् । यदुकं परैरेव । 5. पुराणं मानवो धर्मः मानो वेदश्चिकित्सितम् । प्राज्ञामिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥१॥ परैर्हि दोषसंभावनयैव स्वमतविचारण नाट्रियते । यत अस्ति वाव्यता काचित्तेनेदं न विचार्यते। 10 निर्दोषं काञ्चनं चेत्स्यात्परौक्षाया बिभेति किम् ॥९॥ इतिः। . अत एव जैना जिनमतस्य निर्दूषणतया परीक्षातो निर्भीका एवनुपदिशन्ति । सर्वथा खदर्शनपक्षपातं परित्यज्य माध्यस्थ्येनैव युक्तिशतैः सर्वदर्शनानि पुनः पुनर्विचारणैयानि, तेषु च यदेव दर्शनं युक्तियुक्तयाक्भासते यत्र च पूर्वापरविरोधगन्धोऽपि 15 नेच्यते, नदेव विशारदरादरणीयं नापरमिति। तथा चोकम् । पक्षपातो न मे वौरे न देषः कपिलादिषु । • युक्तिमवचनं यस्य तस्य कार्यः परिग्रहः ॥१॥ इति श्रीतपागणनभोंगणदिनमणिश्रीदेवसुन्दरसूरिक्रमकमलोपजीविश्रीगुणरत्नसूरिविरचितायां तर्करहस्यदौपिकायां षड्दर्शनसमुच्चयवृत्तौ सांख्यमतरहस्यप्रकाशनो नाम बतौयः प्रकाशः ॥
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy