SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ १०२ घड्दर्शनसमुच्चयः सटोका। तन्माचादाकाशमुद्भवति, तथा स्पर्शतन्मात्रादायुः प्रादुर्भवति । एवं च पञ्चभ्यस्तन्मात्रेभ्यो भूतपञ्चकं भवतीति ॥ एवं चतुर्विशतितत्त्वरूपं निवेदितं सांख्यमते प्रधानम् । अन्यस्त्वकर्ता विगुणश्च भोक्ता तत्त्वं पुमान्नित्यचिदभ्युपेतः॥ ४१॥ 5 एवममुनोकप्रकारेण सांख्यमते चतुर्विशतितत्त्वरूपं प्रधा मम् । प्रकृतिमहानहकारश्चेति त्रयं, पञ्च बुद्धौन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनकं, पञ्च तन्मात्राणि, पञ्च भूतानि चेति चतुर्विंशतितत्त्वानि रूपं स्वरूपं यस्य, तच्चतुर्विंशतितत्त्वरूपं प्रधानं प्रकृतिनिवेदितम्। तथा चोकम् [ मांख्यकारिका ३३ ] । 10 - - प्रकृतेमहांस्ततो ऽहंकारस्तस्माइणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ इति ॥ . . अत्र प्रकृतिर्न विकारः, अनुत्पनत्वात् । बुह्यादयश्च सप्त परेषां कारणतया प्रकृतयः, कार्यतया च विकृतय उच्यन्ते । षोडशकश्च गणो विकृतिरेव कार्यत्वात्। पुरुषस्तु न प्रकृतिर्न 15 विकृतिः, अनुत्पादकत्वादनुत्पन्नत्वाच्च । तथा चेश्वरकृष्णः सांख्य सप्ततौ[३] । मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविश्वतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ १ ॥ इति ॥ - तथा महदादयः प्रकृतेर्विकारास्ते च व्यकाः सन्तः 20 पुनरव्यता अपि भवन्तौति स्वरूपाचश्यन्त्यनित्यत्वात् । प्रति
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy